कथित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कथितः, त्रि, (कथ्यतेऽसौ । कथ + कर्म्मणि + क्तः ।) उक्तः । (यथा, श्रीभागवतम् । १० । १ । १ । “कथितो वंशविस्तारो भवता सोमसूर्य्ययोः” ॥ कथ + भावे क्तः । कथनम् । यथा रघुः । ११ । १० । “पूब्बवृत्तकथितैः पुराविदः सानुजः पितृसखस्य राघवः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कथित¦ त्रि॰ कथ--गौणकर्म्मासमभिव्याहारे मुख्ये कर्म्मणि-क्त।

१ उक्ते

२ आख्यातादिना वाच्येऽर्थे च
“अकथितञ्च” पा॰।

३ किञ्चिद्रूपेण प्रतिपादिते त्रि॰

४ परमेश्वरे पु॰[Page1640-b+ 38] सर्व्वेभ्यः परत्वेन तस्य कथितत्वात्तथात्वम्।
“इन्द्रियंश्यःपराह्यर्था अर्थेभ्यश्च परं मनः। मनसस्तु परा बुद्धिर्बुद्धे-रात्मा महान् परः। महतः परमव्यक्तमव्यक्तात् पुरुषःपरः। पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः” इत्यनेनेश्वरस्यैव सर्व्वेभ्यः परत्वेन कथितत्वम्। अतएव
“संसारमूतः कथितः” विष्णुसं॰ तस्य सहस्रनामसु

४ कथितइत्येकं नाम व्याख्यातं च भाष्येउक्तरूपेणैव, गौणे कर्म्मणिक्त। यस्यावबोधाय कश्चिदर्थः प्रतिपाद्यते

५ तस्मिन्नर्थेत्रि॰भावे क्त।

६ कथने न॰।
“पूर्ब्बवृत्तकथितैः पुराविदः” रघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कथित¦ mfn. (-तः-ता-तं) Said, told, related. E. कथ to tell, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कथित [kathita], p. p.

Told, described, narrated; प्रत्येकं कथिता ह्येताः Ms.7.157.

Expressed. -तः The supreme being.-तम् A conversation, discourse; पूर्ववृत्तकथितैः पुराविदः R.11.1. -Comp. -पदम् -पदता tautology, repetition, considered as a fault of composition relating to a sentence, where a word is used without any specific purpose; see K. P.7; and S. D.575 ad hoc.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कथित mfn. told , related , reckoned Mn. vii , 157

कथित n. conversation , discourse MBh. S3ak.

कथित n. narration , tale Ragh. xi , 10.

"https://sa.wiktionary.org/w/index.php?title=कथित&oldid=494633" इत्यस्माद् प्रतिप्राप्तम्