ज्योतिषी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिषी, स्त्री, (ज्योतिरस्त्यस्या इति अच् ङीप् च ।) तारा । इति हेमचन्द्रः । ज्योतिष- शास्त्रज्ञे, त्रि ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिषी [jyōtiṣī] ज्योतिष्कः [jyōtiṣkḥ], ज्योतिष्कः A planet, star, luminary. -ष्कम् N. of the shining peak of Meru. -ष्कः The चित्रक tree.

"https://sa.wiktionary.org/w/index.php?title=ज्योतिषी&oldid=390090" इत्यस्माद् प्रतिप्राप्तम्