जाह्नवी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाह्नवी, स्त्री, (जह्नोरपत्यं स्त्री । जह्नु + अण् + ङीप् ।) गङ्गा । इति हेमचन्द्रः । ४ । १४७ ॥ एतन्नामकारणं यथा, -- “जानुद्वारा पुरा दत्त्वां जह्नुः संपीय कोपतः । तस्य कन्यास्वरूपा च जाह्नवी तेन कीर्त्तिता ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डम् ॥ * ॥ तस्यां तिथिविशेषे स्नानफलं यथा, -- “सामान्यदिवसस्नानसङ्कल्पं शृणु सुन्दरि ! । पुण्यं दशगुणञ्चैव मौषलस्नानतः परम् ॥ ततस्त्रिंशद्गुणं पुण्यं रविसंक्रमणे दिने । अमायाञ्चापि तत्तुल्यं द्विगुणं दक्षिणायने ॥ ततो दशगुणं पुण्यं नराणाञ्चोत्तरायणे । चातुर्म्मास्यां पौर्णमास्यामनन्तं पुण्यमेवच ॥ अक्षयायाञ्च तत्तुल्यं नैतद्वेदनिरूपितम् । असंख्यपुण्यफलदमेतेषु स्नानदानकम् । सामान्यदिवसस्नानात् दानात् शतगुणं भवेत् ॥ मन्वन्तरायां देवेशि ! युगाद्यायां तथैव च । माघस्य सितसप्तम्यां भीष्माष्टम्यां तथैव च ॥ ततोऽपि द्बिगुणं पुण्यं नन्दायां भवदुर्ल्लभे ! । दशहरादशम्याञ्च युगाद्यादि समं फलम् ॥ नन्दासमञ्च वारुण्यां महत्पूर्ब्बे चतुर्गुणम् । ततश्चतुर्गुणं पुण्यं द्बिमहत्पूर्ब्बके सति ॥ पुण्यं कोटिगुणञ्चैव सामान्यस्नानतो हि यत् । चन्द्रोपरागसमये सूर्य्ये दशगुणं ततः ॥ पुण्येऽप्यर्द्धोदये काले ततः शतगुणं फलम् । सर्व्वेषामेव सङ्कल्पं वैष्णवानां विपर्य्ययः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाह्नवी¦ स्त्री जह्न + अण् ङीप्।
“जानुद्वारा पुरादा{??}ं जह्नुःसंपीय कोपतः। तस्य कन्यास्वरूपा च जाह्नवी तेनकीर्त्तिता” इत्युक्तनिर्वचनायां गङ्गायाम्। जह्नुशब्दे

३०

८१ पृ॰ दृश्यम्
“ज्यैष्ठे मासि क्षि तसुतदिमे शुक्लपक्षेदशम्यां हस्ते शैलान्निरगमदियं जाह्न{??} मर्त्यलोकम्” ति॰ त॰ शङ्खः तस्यां तिथिविशेषे स्नानफलं यथा
“सामान्यदिवसस्नानसङ्कल्पं। शृणु सुन्दरि!। पुण्यंदशगुणञ्चैव मौषलस्नानतः परम्। ततस्त्रिंशद्गुणंपुवयं रविसंक्रमणे दिने। अमायाञ्चापि तत्तुल्यंद्विगुणं दक्षिणायने। ततो दशगुणं पुपयं नराणाञ्चो-त्तरायणे। चातुर्मास्यां पौर्णमा{??}मनन्तं पुपयमेवच। अक्षयायाञ्च तत्तुल्यमेतद्वेदनिरूपितम्। असंख्यपुण्यफलदमेतेषु स्नानदानकम्। साम न्यदिवमस्नानात्दानात् शतगुणं भवेत्। मन्वन्तरायां दे{??}पि! युगा-द्यायां तथैव च। माघस्य सितसप्तयां भीष्माष्ठम्यां तथैवच। ततोऽपि द्विगुणं पु{??}यं नन्दाषां भवदुर्लभे!। दश-हरादशम्याञ्च युगाद्यादिसमं फ{??}म्। नन्दासमञ्चवारु{??}यां महत्पूर्बे चतुर्गुणम्। ततश्चतुर्गुणं पुण्यंद्विमहत्पूर्वके सति!। पुण्यं कोटिगुणञ्चैव सामान्य-स्नानतो हि यत्। चन्दोपरागसमवे सूर्य्ये दशगुर्णततः। पुण्येऽप्यर्द्धोदये काले ततः शतपुणं फलम्। सर्वेषामेव सङ्कल्पं वैष्णवानां विपर्य्ययः” इति ब्रह्मवै॰प्रकृतिख॰।
“अपूरयत्सा जलबिन्न ज ह्ननी” नाधः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाह्नवी¦ f. (-वी) GANGA or the Ganges personified. E. जह्नु a saint, अण् affix of descent, fem. affix ङीष्, the daughter of JANHU: see जह्नुतनया।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाह्नवी [jāhnavī], [जह्नोः अपत्यं स्त्री अण् ङीप्] An epithet of the river Ganges.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाह्नवी f. " daughter of जह्नु(See. )" , the गङ्गाMBh. iii , v , xiii (metrically वि, 7680 ) Bhag. Hariv. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the wife of शंतनु, mother of देववृत. M. ५०. ४४-5.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jāhnavī : f.: See Gaṅgā.


_______________________________
*4th word in right half of page p356_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jāhnavī : f.: See Gaṅgā.


_______________________________
*4th word in right half of page p356_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=जाह्नवी&oldid=499745" इत्यस्माद् प्रतिप्राप्तम्