कील

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कील, बन्धे । इति कविकल्पद्रुमः ॥ (भ्वां--परं-- सकं--सेट् ।) चतुर्थस्वरी । कीलति । इति दुर्गादासः ॥

कीलः, पुं स्त्री, (कील्यते रुध्यतेऽसौ अनेनात्र बा । कील बन्धे + कर्म्मणि करणेऽधिकरणे च यथायथं घञ् पुंसीति घोवा ।) अग्निशिक्षा । शङ्कुः । इत्यमरः ३ । ३ । १९६ ॥ (यथा, महाभारते । ३ । १५ । १५ । “परिखाश्चापि कौरव्य ! कीलैः सुनिचिताः कृताः” ॥ तथा च आर्य्यासप्तशती ३७४ । “या लुप्तकीलभावं याता हृदि वहिरदृश्यापि” ॥) स्तम्भः । लेशः । कफोणिः । इति मेदिनी ॥ कफो- णिनिर्घातः । इति विश्वः ॥ (मूढगर्भस्य प्रकारभेदः । यथा ॥ “तत्र ऊर्द्ध्वबाहुशिरः पादौ यो योनि- मुखं निरुणद्धि कील इव स कीलः” ॥ इति सुश्रुते निदानस्थाने ८ अध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कील स्त्री-पुं।

शङ्कुः

समानार्थक:कील

3।3।198।1।1

शङ्कावपि द्वयोः कीलः पालिस्त्र्यश्र्यङ्कपङ्क्तिषु। कला शिल्पे कालभेदेप्याली सख्यावली अपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कील¦ बन्धे भ्वादि॰ पर॰ सक॰ सेट्। कीलति अकीलीत्। चिकील कीलः। कीलितः कीलनम्। प्रनिकीलति

कील¦ पु॰ कील--बन्धे यथायथं भावकरणादौ घञ्।

१ वह्नि-शिखायां

२ शङ्कौ (गों ज) अमरः।

३ स्तम्भे (खों टा)

३ लेशे

४ कफोणौ मेदि॰।

५ कफोणिनिम्नदेशे विश्वः।
“परि-खाश्चापि कौरव्य! कीलैः सुनिचिताः कृताः” भा॰

३ ,

६५

० श्लो॰

६ रतिप्रहारभेदे स्त्री
“कीला उरसि, कर्त्तरीशिरसि, विद्धा कपोलयोः” वात्स्या॰ भावे अ,

७ बन्धे स्त्री

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कील¦ r. 10th cl. (कीलयति) To bind, to fasten, to stake, to pin.

कील¦ mf. (-लः-ला)
1. Flame, lambent flame.
2. Small, minute. m. (-लः)
1. A stake, a pin, a bolt, a wedge, &c.
2. A lance, a spike.
3. A gnomon.
4. A weapon.
5. A post, a piller.
6. The elbow.
7. A blow or punch with the elbow.
8. A blow, a thump; (in the three last senses some make this also fem.)
9. A post in a cow-house; see the next. E. कील् to bind, and क aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीलः [kīlḥ], [कील्-घञ्]

A wedge, a pin; कीलोत्पाटीव वानरः Pt.1.21.

A lance; कीलैः सुनिचिताः कृताः Mb.3.15.15.

A post, pillar.

A weapon; सकीलकवचाः सर्वे वासी- वृक्षादनान्विताः Mb.5.155.8.

The elbow.

A blow with the elbow.

A flame, a lambent flame, halo; बाणवदनमुददीपि भिये जगतः सकीलमिव सूर्यमण्डलम् Śi.15.48.

A minute particle.

N. of Śiva.

A gnomon.

A position of the fœtus just before the time of delivery.

a gambler; किलो धूर्ते रथाक्षे च शङ्कौ ज्वालाम- हीध्रयोः Nm.

handle, brace; Suśr. -Comp. -प्रति- कीलकन्यायः This maxim is explained in the Mahābhāṣya in the passage कीलप्रतिकीलकवत् । तद्यथा कील आहन्य- मानः प्रतिकीलं निर्हन्ति Mbh. on P.II.2.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कील m. ( ifc. f( आ). ) , a sharp piece of wood , stake , pin , peg , bolt , wedge , etc. MBh. etc.

कील m. a post , post in a cow-house to which cows are fastened , pillar L.

कील m. a gnomon L.

कील m. handle , brace Sus3r.

कील m. the elbow VP.

कील m. a kind of tumour (having the form of a stake) Sus3r.

कील m. a position of the foetus impeding delivery Sus3r.

कील m. N. of the inner syllables of a मन्त्रRa1matUp.

कील m. N. of वीत-रागमहे-श(= कीले-श्वर)

कील m. = बन्धComm. on VS. ii , 34

कील m. a weapon L.

कील m. flame , lambent flame L.

कील m. a minute particle L.

कील m. a blow with the elbow(= किला) L.

कील n. (= कीन) , flesh Gal.

"https://sa.wiktionary.org/w/index.php?title=कील&oldid=496341" इत्यस्माद् प्रतिप्राप्तम्