जीव्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीव् [jīv], 1 P. (जीवति, जीवित)

To live, be alive; यस्मिञ् जीवति जीवन्ति बहवः सो$त्र जीवति Pt.1.23; मा जीवन् यः परावज्ञादुःखदग्धो$पि जीवति Śi.2.45; Ms.2.235.

To revive, come to life.

To live by, subsist on, make a livelihood by (with instr,); सत्यानृतं तु वाणिज्यं तेन चैवापि जीव्यते Ms.4.6; विपणेन च जीवन्तः 3.152,162; 11.26; sometimes used with a cognate accusative in this sense; अजिह्मामशठां शुद्धां जीवेद् ब्राह्मणजीविकाम् Ms.4.11.

(Fig.) To live or prey upon, depend upon as one's source of existence (with loc.); चौराः प्रमत्ते जीवन्ति व्याधितेषु चिकित्सकाः । प्रमदाः कामयानेषु यजमानेषु याचकाः ॥ राजा विवदमानेषु नित्यं मूर्खेषु पण्डिताः Mb. -Caus.

To restore to life.

To nourish, nurture, bring up.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीव् cl.1. जीवति( ep. also A1. ; Subj. वातिRV. x , 85 , 39 AV. ; वात्RV. i , 84 , 16 ; p. जीवत्; aor. अजिवीत्; जीवीत्AV. ; pf. जिजीव; fut. जीविष्यति; Prec. व्यासम्, व्यास्मAV. S3Br. ; inf. जीवितुम्, xiv MBh. etc. ; Ved. वा-सेRV. VS. MBh. i , 732 ; जीवितवई. AV. vi , 109 , 1 )to live , be or remain alive RV. etc. ; to revive Pan5cat. iv , 5 , 0/1 BhP. iv , 6 , 51 ; (with पुनर्) MBh. ; to live by( instr. ; exceptionally loc. , v , 1059f. ) Mn. Pa1n2. 4-4 , 12 MBh. etc. : Caus. जीवयति( ep. also A1. ; aor. अईजिज्वत्or अजिजीव्Pa1n2. 7-4 , 3 )to make alive , restore to life , vivify RV. x , 137 , 1 A1s3vS3r. vi , 9 MBh. etc. ; to support life , keep alive MBh. etc. ; to nourish , bring up , i , xiii Katha1s. iii , 17 f. Ra1jat. v , 72 ; to shout " जीव"( i.e. long live!) Katha1s. cxxiv , 113 ; जीवापयति( cf. पित)to restore to life Vet. ii , 9/10 : Desid. जिजीविषति( A1. BhP. xi , 7 , 70 )to wish to live Ka1tyS3r. xxii La1t2y. viii I1s3Up. MBh. etc. ; to seek a livelihood , wish to live by( instr. ) Mn. x , 121 MBh. v , 702 ; जुज्यूषतिid. S3Br. iii , 2 , 4 , 16 and 5 , 3 , 11 ; cf. जिज्यूषित; ([ cf. Lat. vivo ; Lith. gIve1nu.])

"https://sa.wiktionary.org/w/index.php?title=जीव्&oldid=499770" इत्यस्माद् प्रतिप्राप्तम्