हाहाकार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हाहाकारः, पुं, (हाहा इत्यव्यक्तशब्दस्य कारः करणम् ।) युद्धकलरवः । इति केचित् ॥ (यथा, महाभारते । १ । १९ । १६ । “हाहाकारः समभवत्तत्र सहस्रशः । अन्योन्यं छिन्दतां शस्त्रैरादित्ये लोहितायति ॥” शोकध्वनिः । यथा, -- “उद्वहो विकटो वायुः करालो वात्ययान्वितः । देशवृक्षलतानाञ्च हाहाकाराय कल्पते ॥” इति ज्योतिषे वायुफलम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हाहाकार¦ पु॰ हाहा इत्यस्य कारः कृ--भावे घञ्।

१ युद्धशब्दे

२ शोकध्वनौ च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हाहाकार¦ m. (-रः)
1. The noise or uproar of battle
2. A great lamenta- tion or wailing, sound of grief or pity. E. हाहा interjection of pain, कार making.

"https://sa.wiktionary.org/w/index.php?title=हाहाकार&oldid=271319" इत्यस्माद् प्रतिप्राप्तम्