विरल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरलम्, क्ली, दधि । इति राजनिर्घण्टः ॥

विरलः, त्रि, अवकाशः । फाक् इति भाषा । तत्पर्य्यायः । पेलवः २ तनुः ३ । इत्यमरः ॥ (यथा, बृहत्कथायाम् । ६७ । ३ । “शूर्पाकारविरूक्षपाण्डुरनखौ वक्रौ शिरास- न्ततौ संशुष्कौ विरलाङ्गुली च चरणौ दारिद्य्रदुःख- प्रदौ ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरल वि।

विरलम्

समानार्थक:पेलव,विरल,तनु,तलिन

3।1।66।1।5

घनं निरन्तरं सान्द्रं पेलवं विरलं तनु। समीपे निकटासन्नसन्निकृष्टसनीडवत्.।

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरल¦ त्रि॰ वि + रा--कलन्।

१ अवकाशे

२ विच्छिन्ने अमरः।

३ अनिविडे च।

४ दध्नि न॰ राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरल¦ mfn. (-लः-ला-लं)
1. Fine, delicate, thin, (but with interstices.)
2. Loose, relaxed.
3. Apart, wide, separated by an interval.
4. Remote, rare, occurring at distant or repeated intervals of time. n. (-लं) Sour curds. E. वि apart, रा to go or be, aff. कलन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरल [virala], a.

Having interstices, separated by intervals, thin, not thick or compact; विपर्यासं यातो घनविरलभावः क्षितिरुहाम् U.2.27;1.2; भवति विरलभक्तिर्म्लानपुष्पापहारः R.5.74.

Fine, declicate.

Loose, wide apart.

Rare, scarcely found, unfrequent; विरला हि तेषामुप- देष्टारः K.; स्तिमितोन्नतसंचारा जनसंतापहारिणः । जायन्ते विरला लोके जलदा इव सज्जनाः ॥ Pt.1.29.

Few, little (referring to number or quantity); तत्त्वं किमपि काव्यानां जानाति विरलो भुवि Bv.1.117; विरलातपच्छविः Śi.9.3.

Remote, distant, long (as time, distance &c.). -लम् Curds, coagulated milk. -लम् ind. Scarcely, rarely, not frequently. -Comp. -जानुक a. bandy-legged, bow-kneed. -द्रवा a kind of gruel. -पातक a. sinning rarely. -पार्श्वग a. having scanty retinue. -भक्ति a. monotonous.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरल mf( आ)n. (perhaps from विर= विलfor बिल+ ल, " possessing holes ") having interstices , separated by intervals (whether of space or time) , not thick or compact , loose , thin , sparse , wide apart MBh. Ka1v. etc.

विरल mf( आ)n. rare , scarcely found , unfrequent , scanty , few Ka1v. Katha1s. etc. ( ibc. and 699164 अम्ind. sparsely , rarely , seldom ; विरलःwith or without कोऽपि, one here and there)

विरल n. sour curds(= दधि) L.

"https://sa.wiktionary.org/w/index.php?title=विरल&oldid=504449" इत्यस्माद् प्रतिप्राप्तम्