तमस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमसम्, क्ली, (तम + “अत्यविचमितमीति ।” उणां । ३ । ११७ । इति असच् ।) अन्धकारः । इति त्रिकाण्डशेषः ॥ नगरम् । इति संक्षिप्त- सारे उणादिवृत्तिः ॥

तमसः, पुं, (तम + असच् ।) कूपः । अन्धकारः । इति संक्षिप्तसारे उणादिवृत्तिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमस¦ पु॰ तम--असच्।

१ कूपे

२ अन्धकारे च संक्षिप्तसारः

३ अन्धकारे

४ नगरे न॰ त्रिका॰।

५ नदीभेदे स्त्री
“संप्राप्यतीरं तमसापगायागङ्गाम्बु सम्पर्कविशुद्धिभाजः”।
“विगा-हितुं यामुनमम्बु पुण्यम्” भट्टिः।
“यस्याः स्मर-णात् ताम्यति पापं सा तमसा” जयमङ्गलः। गङ्गाम्बुस-म्पर्केत्युक्तेः सा गङ्गासङ्गता यमुना चास्याः सन्निकृ-[Page3240-a+ 38] ष्टस्था। सेयं वाल्मीकमुनेराश्रमनिकटस्था यथाह रामा॰आदि॰

२६ अ॰
“जगाम तमसातीरं जाह्नव्यास्त्वविदूरतः”।
“स तु तीरं समासाद्य तमसाया मुनिस्तदा। शिष्यमाहस्थितं पार्श्वे दृष्ट्वा तीर्थमकर्दमम्। अकर्दममिदं तीर्थंभरद्वाज! निशामय। रमणीयं प्रसन्नाम्बु सन्मनुष्यमनो यथा। न्यस्यतां कलसस्तात! दीयतां वल्कलं मम। इदमेवावगाहिष्ये तमसातीर्थमुत्तमम्”।
“ददृशे तमसातत्र वारयन्तीव राघवम्। ततः सुमन्त्रोऽपि रथाद्वि-मुच्य श्रान्तान् हयान् संपरिवर्त्त्य शीघ्रम्। पीतोदकां-स्तोयपरिप्लुतांस्तानचारयद्वै तमसाविदूरे” रामा॰ अर॰

४५ अ॰।
“ततस्तु तमम्वातीरं रम्यमाश्रित्य राघवः”

४६ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमस¦ n. (-सं)
1. Darkness.
2. A city. f. (-सा) A river, the Tamasa or Tonse. E. तम् to be disturbed, (daylight, &c.) and असच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमस [tamasa], a. Dark-coloured.

सः Darkness.

A well. -सा N. of a river.

सम् Darkness.

A city.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमस mfn. dark-coloured AV. xi , 9 , 22

तमस m. darkness Un2. Sch. a well Un2vr2.

तमस n. ifc. for मस्, " darkness "See. अन्ध-, धा-, अव-, वि-, सं-

तमस n. a city Un2vr2.

"https://sa.wiktionary.org/w/index.php?title=तमस&oldid=396909" इत्यस्माद् प्रतिप्राप्तम्