ज्वलति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्वलति¦ पु॰ ज्वल--भावे श्तिप्। ज्वलनक्रियायाम्।
“भ्रा-जते” इत्याद्युपक्रम्य एकादश ज्वलतिकर्माणः निघ॰

२ ।

६ । उक्तम्।

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीप्तौ
2.1.14
चकास्ति भासते भाति द्योतते रोचते असति असते राजति राजते एषति एषते घृणोति घृणुते भ्राजते शुम्भति शुभति एजते शोभति प्रकाशते भ्राशते भ्राश्यते भ्लाशते भ्लाश्यते[ak] दीव्यति हटति ज्वलति जोतते वर्चते दीप्यते कनति उल्लसति जिघर्ति(छ) दीधीते(छ) बभस्ति(छ) कञ्चते(छ) योतते(छ) मन्दते(छ)

"https://sa.wiktionary.org/w/index.php?title=ज्वलति&oldid=419074" इत्यस्माद् प्रतिप्राप्तम्