रमणीय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रमणीयम् त्रि, (रम् + अनीयर् ।) सुन्दरम् । इत्यमरटीका ॥ (यथा, गीतगोविन्दे । १ । ११ । “वितरसि दिक्षु रणे दिक्पतिकमनीयम् दशमुखमौलिवलिं रमणीयम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रमणीय¦ त्रि॰ रम्यतेऽत्र रम--आधारे--अनीयर्। सुन्दरे। ततो भावे वुण्। रामणीयक तद्भावे न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रमणीय¦ mfn. (-यः-या-यं) Beautiful, pleasing. E. रम् to please, अनीयर् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रमणीय [ramaṇīya], a. [रम्यते$त्र रम्-आधारे अनीयर्]

Pleasant, delightful, enjoyable.

Lovely, charming, handsome; स्मितं नैतत्किंतु प्रकृतिरमणीयं विकसितम् Bv.2.9; क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयतायाः Śi.4.17. -Comp. -चरण of pleasant conduct. -जन्मन् of auspicious birth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रमणीय mf( आ)n. to be enjoyed , pleasant , agreeable , delightful , charming Up. MBh. etc.

रमणीय Nom. (fr. रमणी) A1. यते, to represent a wife , be the mistress of( gen. ) Sa1h.

"https://sa.wiktionary.org/w/index.php?title=रमणीय&oldid=393823" इत्यस्माद् प्रतिप्राप्तम्