मे

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मे, ङ प्रतीदाने । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-सक०-अनिट् ।) प्रतीदानं परिवर्त्तः । ङ, मयते धान्येन माषं लोकः । इति दुर्गादासः ॥

मे, त्रि, मह्यम् । आमाके इति भाषा । मम आमार इतिभाषा । एते अस्मच्छब्दस्य चतुर्थी- षष्ठ्येकवचनाभ्यां निष्पन्ने । इति व्याकरणम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मे¦ प्रतीदाने भ्व॰ आत्म॰ सक॰ अनिट्। मयते अमास्त।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मे¦ r. 1st cl. (मयते)
1. To barter or exchange.
2. To return, to restore.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मे [mē], 1 Ā. (मयते, मित; desid. मित्सते) To exchange or barter. -With. नि or विनि to exchange or barter.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मे cl.1 A1. ( Dha1tup. xxii , 65 ) मयते( ep. also P. मयति; pf. मन्मेGr. ; aor. अमास्तib. ; fut. माता, मास्यतेib. ; ind.p. -मित्यor -मायib. ).to exchange , barter(See. अप-. and नि-मे): Caus. मापयतिib. : Desid. मित्सतेib. : Intens. मेमीयत्च्, मामेति, मामातिib.

मे ( onomat. )imitative of the sound of a bleating goat( मे-मे-कृ, to bleat) Ka1v.

"https://sa.wiktionary.org/w/index.php?title=मे&oldid=503596" इत्यस्माद् प्रतिप्राप्तम्