नस

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नस¦ गतौ भ्वा॰ आत्म॰ सक॰ सेट् वेदनिघण्टुः। नसते अन-सिष्ट कौटिल्येऽयं णोपदेशः स च सति निमित्ते णत्वंभजते। संश्लेषे च
“स मोदते नसते साधते गिरा” ऋ॰

९ ।

७१ ।


“नसते ग्रहादिषु संश्लिष्टो भवति” भा॰।

नस¦ व्याप्तौ भ्वा॰ पर॰ सक॰ सेट् निघण्टुः नशदित्यत्रनसदिति माधबसम्मतः पाठः। नसति अना(न)सीत्। ननास नेसतुः
“सुरभिष्टमं नरां नसन्त” ऋ॰

१ ।

१८

६ ।


“नसन्त व्वाप्रुवन्ति नसतिर्व्वाप्तिकर्मेति” माघवः
“वृर्षणोनसीमहि” ऋ॰

२ ।

१६ ।

८ नसीमहि व्याप्यामेति छान्दसःप्रयोगः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नस m. ( ifc. )the nose(See. अपी-न्, उरू-ण्, कुम्भीन्etc. )

"https://sa.wiktionary.org/w/index.php?title=नस&oldid=500589" इत्यस्माद् प्रतिप्राप्तम्