उत्थान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्थानम्, क्ली, (उत् + स्था + ल्युट् ।) सैन्यम् । युद्धम् । पौरुषम् । पुस्तकम् । उद्यमः । (यथा रामायणे ५ । “मम धर्म्मार्थमुत्थानं न कामक्रोधसंज्ञितम्” ।) उद्गमः । (अभ्युदयः । यथा रघुवंशे । ६ । ३१ । “निदर्शयामास विशेषदृश्य- मिन्दुं नवोत्थानमिवेन्दुमत्यै” ॥) हर्षः । वास्त्वन्तः । अङ्गनम् । चैत्यः । (धनार्ज्जन- निमित्ता चेष्टा । यथा मनुः ९ । २१५ ॥ “भ्रातॄणामविभक्तानां यद्युत्थानं भवेत्सह । न पुत्त्रभागं विषमं पिता दद्यात् कथञ्चन” ॥) मलोत्सर्गः । इति हेमचन्द्रः ॥ तन्त्रम् । तत्तु स्व- मण्डलम् । सैन्यंचिन्ता च । सन्निविष्टः । उपविष्टः । इत्यमरभरतौ ॥ गात्रोत्तोलनम् । उठन इति भाषा । (यथा शाकुन्तले २ य अङ्के । “मेदच्छेद- कृशोदरं लघु भवत्युत्थानयोग्यं वपुः” ।) यथा च, “निशि स्वापो दिवोत्थानं सन्ध्यायां परिवर्त्तनम् । अन्यत्र पादयोगेऽपि द्वादश्यामेव कारयेत्” ॥ इति तिथ्यादितत्त्वम् ॥ (पुनर्जीवनम् । मरणान- न्तरं पुनर्जीवनलाभः । यथा महाभारते । “स चापि वरयामास पितुरुत्थानमात्मनः” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्थान नपुं।

पौरुषम्

समानार्थक:उत्थान

3।3।118।1।1

उत्थानं पौरुषे तन्त्रे सन्निविष्टोद्गमेऽपि च। व्युत्थानं प्रतिरोधे च विरोधाचरणेऽपि च॥

पदार्थ-विभागः : , क्रिया

उत्थान नपुं।

सन्निविष्टोद्गमः

समानार्थक:उत्थान

3।3।118।1।1

उत्थानं पौरुषे तन्त्रे सन्निविष्टोद्गमेऽपि च। व्युत्थानं प्रतिरोधे च विरोधाचरणेऽपि च॥

पदार्थ-विभागः : , क्रिया

उत्थान नपुं।

तन्त्रम्

समानार्थक:उत्थान

3।3।118।1।1

उत्थानं पौरुषे तन्त्रे सन्निविष्टोद्गमेऽपि च। व्युत्थानं प्रतिरोधे च विरोधाचरणेऽपि च॥

पदार्थ-विभागः : , गुणः, बुद्धिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्थान¦ न॰ उद् + स्था--ल्युट्।

१ ऊर्द्ध्वपतने,

२ उद्यमे,

३ ऊर्द्ध्वभव-नचेष्टायाम्,

४ उद्भवे च। करणे ल्युट्।

५ उत्साहे,

६ पौरुषे,

७ हर्षे च। अधिकरणे, ल्युट्।

८ रणे,

९ राज्यविन्तनरूपे

१० तन्त्रे,

११ प्राङ्गणे,

१२ चैत्ये च।
“इन्दुं नवोत्थानमिवेन्दुमत्यै” रघुः
“भ्रातॄणामविभक्तानां यद्युत्यानं भवेत् सह” मनुः।
“मम धर्म्मार्थमुत्थानं न कामक्रोधसंज्ञितम्” रामा॰
“उ-त्थानमभिजानन्ति सर्वभूतानि भारत!। प्रत्यक्षं फलभश्नन्तिकर्म्मणां लोकसाक्षिकम्” भा॰ व॰

३२ अ॰। मेदच्छेदकृशोदरं लघु भवत्युत्थानयोग्यं वपुः” शकु॰
“पञ्च वासप्त चाष्टौ च यैरुथानं न गच्छति” सुश्रु॰।

१३ प्रबोधे च
“मच्छयने मदुत्थाने मत्पार्श्वपरिवर्त्तने” ति॰ त॰ पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्थान¦ n. (-नं)
1. Effort, exertion.
2. Manhood, manly exertion.
3. An army.
4. War, battle.
5. A book.
6. Joy, pleasure.
7. Rising, getting up.
8. A court yard.
9. A shed where sacrifices are made.
10. A term, a limit.
11. Evacuating by stool, &c.
12. Business of a family or realm, as the care of subjects or dependents.
13. Re- flexion.
14. Proximate cause of disease. E. उत् above, स्था to stand, and ल्युट् affix, स is dropped.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्थान [utthāna], a. Causing to arise or spring up.

नम् 1 The act of rising or standing up, getting up; शनैर्यष्टयुत्थानम् Bh.3.9.

Rising (as of luminaries); इन्दुं नवोत्थानमि- वेन्दुमत्यै R.6.31 newly risen.

Rise, origin.

Resurrection.

(a) Effort, exertion, activity; मेदच्छेद- कृशोदरं लघु भवत्युत्थानयोग्यं वपुः Ś.2.5; ˚शीलः Dk.153 disposed to work; Mv.6.23; यद्युत्थानं भवेत्सह Ms.9.215, effort (for money), acquisition of property. (b) Manly exertion, manhood, Mb.1.2.6; राज्ञो हि व्रतमुत्थानम् Kau. A.1.19. also अर्थस्य मूलमुत्थानम्

Energy. उत्थानेन सदा पुत्र प्रयतेथा युधिष्ठिर । न हयुत्थानमृते दैवं राज्ञामर्थं प्रसाधयेत् ॥ Mb.12.56.14.

Joy, pleasure.

War, battle.

An army.

Evacuating (by stool &c.).

A book.

A court-yard.

A shed where sacrifices are offered.

A term, limit, boundary.

Business (cares &c.) of a family or realm.

Reflection.

Proximate cause of a disease.

Awakening.

A monastery.

Readiness of the army for fight; युद्धानुकूलव्यापार उत्थानमिति कीर्तितम् Śukra.1.325. -Comp. -एकादशी the eleventh day in the light fortnight of Kārttika when Viṣṇu rises from his four month's sleep (also called प्रबोधिनी) -वीरः A man of action, one who makes effort; Mb. -शीलिन्a. Industrious; Mb.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्थान/ उत्-थान n. the act of standing up or rising S3Br. Sus3r. Gaut. S3a1n3khGr2. Bhartr2. etc.

उत्थान/ उत्-थान n. rising (of the moon etc. ) BhP. Ragh. etc.

उत्थान/ उत्-थान n. resurrection MBh. Pan5cat.

उत्थान/ उत्-थान n. rising up to depart

उत्थान/ उत्-थान n. leaving off S3Br. TS. Ka1tyS3r. etc. : starting on a warlike expedition Mn. MBh. R. etc.

उत्थान/ उत्-थान n. coming forth , appearing Kap.

उत्थान/ उत्-थान n. bursting open Jaim.

उत्थान/ उत्-थान n. tumult , sedition Ra1jat.

उत्थान/ उत्-थान n. rise , origin Sus3r.

उत्थान/ उत्-थान n. effort , exertion

उत्थान/ उत्-थान n. manly exertion , manhood MBh. Ra1jat. A1p. etc.

उत्थान/ उत्-थान n. evacuating (by stool etc. ) Sus3r. Kaus3.

उत्थान/ उत्-थान n. an army L.

उत्थान/ उत्-थान n. joy , pleasure L.

उत्थान/ उत्-थान n. a book L.

उत्थान/ उत्-थान n. a court-yard L.

उत्थान/ उत्-थान n. a shed where sacrifices are offered L.

उत्थान/ उत्-थान n. a term , limit L.

उत्थान/ उत्-थान n. business of a family or realm , the care of subjects or dependants L.

उत्थान/ उत्-थान n. reflection L.

उत्थान/ उत्-थान n. proximate cause of disease L.

उत्थान/ उत्-थान mfn. causing to arise or originate MBh.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्थान न.
(उद् + स्था + ल्युट्) 1. खड़े होने का कृत्य, का.श्रौ.सू. 2.3.3० (‘दृहितामित्युत्थानम्’ इष्टि में अनाज को लेना उसके बाद खड़ा होना); 2. सोम-याग का असातत्य अथवा विच्छेद (यजमान की मृत्यु पर एवं उसके निकटतम के दीक्षा के लिए उपलब्ध न होने पर), आश्व.श्रौ.सू. 6.1०.26; शिशु के जन्म के पश्चात् दसवें / ग्यारहवें दिन शिशु के विस्तर से उठने का कृत्य; वे मिश्रित भोजन को सूतिकागिन् पर पकाते हैं एवं शिशु की जन्म-तिथि तीन नक्षत्रों आदि के लिए आहुति देते हैं, शां.गृ.सू. 1.25।

"https://sa.wiktionary.org/w/index.php?title=उत्थान&oldid=492380" इत्यस्माद् प्रतिप्राप्तम्