अस्वस्थ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्वस्थ¦ त्रि॰ न स्वस्मिन् स्वभावे तिष्ठति स्था--क

७ त॰ न॰त॰। स्वस्थभिन्ने

१ अप्रकृतिस्थे

२ रोगादिना उपद्रुते च।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्वस्थ [asvastha], a.

Not well, unwell, indisposed, sick; अस्वस्थः सर्वमेतत्तु भृत्येषु विनियोजयेत् Ms.7.226. बलवद् अस्वस्थ Ś.3 seriously indisposed; ˚शरीरा ibid., K.159,211; ˚ता want of firmness, weakness, ill-ness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्वस्थ/ अ-स्व--स्थ mf( आ)n. not in good health , sick , feeling uneasy Mn. vii , 226 MBh. etc.

अस्वस्थ/ अ-स्व--स्थ mf( आ)n. not being firm in itself. MBh. xii , 276 ( Hit. )

अस्वस्थ/ अ-स्वस्थ See. अ-स्व.

"https://sa.wiktionary.org/w/index.php?title=अस्वस्थ&oldid=490094" इत्यस्माद् प्रतिप्राप्तम्