समीकरण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समीकरण¦ न॰ असमः समः क्रियतेऽनेन सम--च्वि + कृ ल्युट्। वीजगणितप्रसिद्धे अज्ञातसंख्यानां यावत्तावदादीनाम-व्यक्तराशीनां संख्या ज्ञानार्थं

१ प्रक्रियाभेदे

२ तुल्यरूप-तापादने च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समीकरण¦ n. (-णं)
1. Assimilation, digestion.
2. Equalizing, making equal to.
3. Equation, (in algebra.) E. सम, and करण making, च्वि augment.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समीकरणम् [samīkaraṇam] क्रिया [kriyā], क्रिया 1 Equalizing, levelling; Kull. on Ms.7.184.

Assimilation.

An equation.

(In arith.) Reduction of fractions to a common denominator.

(समीकरणम्) A roller (to level a sown field).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समीकरण/ समी--करण n. the act of making even , levelling Kull. on Mn. vii , 184 etc.

समीकरण/ समी--करण n. assimilation Veda7ntas.

समीकरण/ समी--करण n. putting on a level with( instr. ) Mn. Sch.

समीकरण/ समी--करण n. (in arithm. ) equation , Bi1jag.

समीकरण/ समी--करण n. equalizing , setting to rights ChUp. Sch.

समीकरण/ समी--करण n. a roller (to level a sown field) L.

समीकरण/ समी-करण समी-क्रिetc. See. p. 1153 , col. 2.

"https://sa.wiktionary.org/w/index.php?title=समीकरण&oldid=505366" इत्यस्माद् प्रतिप्राप्तम्