विविध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विविधम्, त्रि, नानाप्रकारम् । इत्यमरः ॥ (यथा, कौतुकसर्व्वस्वे । २ । “कृतं विविधदुष्कृतं सततमेव प्रत्यूहतः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विविध वि।

नानारूपः

समानार्थक:विविध,बहुविध,नानारूप,पृथग्विध

3।1।93।2।1

संगूढः स्यात्सङ्कलितोऽवगीतः ख्यातगर्हणः। विविधः स्याद्बहुविधो नानारूपः पृथग्विधः॥

पदार्थ-विभागः : , गुणः, रूपम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विविध¦ त्रि॰ विभिन्ना विधा यस्य। नानाप्रकारे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विविध¦ mfn. (-धः-धा-धं) Various, multiform, of many sorts. E. वि, विधि sort.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विविध/ वि--विध See. s.v.

विविध/ वि-विध mf( आ)n. of various sorts , manifold , divers Mn. MBh. etc.

विविध/ वि-विध m. a partic. एका-हS3a1n3khS3r.

विविध/ वि-विध n. variety of action or gesture MW.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--(Vivici-वा। प्।): son of Adbhuta Agni, tutelary deity of expiatory penances (प्रायश्चित्त): Father of Arka. Br. II. १२. ४१; वा. २९. ३९.

"https://sa.wiktionary.org/w/index.php?title=विविध&oldid=437530" इत्यस्माद् प्रतिप्राप्तम्