एकीकरण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकीकरण¦ न॰ एक + अभूततद्भावे च्वि--कृ--अनुप्रयोगः ल्युट्। अनेकधाम्यादेः राशिकरणेनं एकतापादने। कर्म्मणि क्त। [Page1521-a+ 38] एकीकृत तथापादिते धान्यादौ त्रि॰ एकी + भू--घञ्। एकी-भाव अनेकधान्यादेः राशिताप्रापणरूपे व्यापारे पु॰। क-र्त्तरि क्त। एकीभूत एकत्वप्राप्ते अनेकधान्यादिराश्यादौ। कृ--ल्यप्। एकीकृत्य तथापादनं कृत्वेत्थर्थे अव्य॰ भू-ल्यप्। एकीभूय एकत्वं प्राप्येत्यर्थे अव्य॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकीकरण/ एकी--करण n. the act of making one , uniting , combination Comm. on TPra1t.

"https://sa.wiktionary.org/w/index.php?title=एकीकरण&oldid=493993" इत्यस्माद् प्रतिप्राप्तम्