आपण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपणः, पुं, (आङ् + पण + अच् ।) पण्यविक्रय- शाला । दोकान इति भाषा । तत्पर्य्यायः । निषद्या २ विपणिः ३ पण्यवीथिका ४ । इत्यमरः ॥ वतुष्कं हट्टे इत्यन्ये । आपणादिद्वयं हट्टे विपण्यादिद्वयं हट्टगृहे इति केचित् । इत्यमरटीकायां भरतः । (यथा रामायणे । “माल्यापणेषु राजन्ते नाद्य पण्यानि वै तथा” । तथा महाभारते । “भक्ष्यमाल्यापणानाञ्च ददृशुः श्रियमुत्तमां” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपण पुं।

क्रय्यवस्तुशाला

समानार्थक:आपण,निषद्या

2।2।2।2।1

तच्छाखानगरं वेशो वेश्याजनसमाश्रयः। आपणस्तु निषद्यायां विपणिः पण्यवीथिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपण¦ पु॰ आपणायन्ते विक्रीणन्त्यत्र आ + पण--नि॰ आधारे घ।

१ हट्टे

२ क्रयविक्रेयद्रव्यशालायाञ्च।
“शकटापणवेशाश्चबणिजोवन्दिनस्तथा। नराश्च मृगयाशीलाः शतशोऽथसहस्रणः” भा॰ व॰ प॰

२३

८ ।
“भक्ष्यमाल्यापणानाञ्चददृशुः श्रियमुत्तमाम्” भा॰ स॰ प॰

४ अ॰।
“अस्वामिना तुयद्भुक्तं गृहक्षेत्रापणादिकम्। सुहृद्बन्धुसकुल्यस्य न तद्भो-गेन हीयते” दा॰ त॰ वृ॰
“आपणः पण्यवीथिका” रघु॰व्य॰ त॰
“आपणो विक्रयस्थानम्” तेनैवोक्तम्।
“पूर्ण्णा-पणाविपणिनो विपणीर्विभेजुः” माषः। भावे घञ् आ-पाणः। क्रयविक्रयव्यवहारे पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपण¦ m. (-णः)
1. A market.
2. A shop. E. आङ् before and पणि to trade, affix अच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपणः [āpaṇḥ], [आपण्-घञ्]

A market; shop. विपणापणवान् रम्यः Mb.14.59.11; भक्ष्यमाल्यापणानां च ददृशुः श्रियमुत्तमाम् Mb.

Trade, commercial commodity; पिहितापणोदया Rām.2.48.37.

A group of shopkeepers; शकटापण- वेशाश्च यानं युग्यं च सर्वशः Mb.5.196.26. -Comp. -वीथिका A row of stalls, market; Rām. -वेदिका A shopcounter.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपण m. a market , a shop MBh. R. Katha1s.

आपण m. waves MBh.

आपण m. commerce , trade L.

"https://sa.wiktionary.org/w/index.php?title=आपण&oldid=490902" इत्यस्माद् प्रतिप्राप्तम्