गायक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गायकः, त्रि, (गायतीति । गै गाने + ण्वुल् ।) गानकर्त्ता । इति शब्दरत्नावली ॥ (यथा, माघे । ११ । १० । “कलमविकलतालं गायकैर्बोधहेतोः ॥”) तत्पर्य्यायः । गायनः २ गाथकः ३ । इति त्रिकाण्डशेषः ॥ गाता ४ । तस्य दोषा यथा, -- “लज्जितं भीतमुत्तेषु अव्यक्तमनुनासिकम् । काकस्वरः शिरःकम्पो लयस्थानविवर्ज्जितम् ॥ विस्वरं विरमञ्चैव विश्लिष्टं विषमाहतम् । व्याकुलं तालहीनञ्च गातुर्दोषाश्चतुर्द्दश ॥” इति सङ्गीतदामोदरः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गायक¦ त्रि॰ गै--ण्वुल्।

१ गानकर्त्तरि गानोपजीविनि

२ नटे।
“पठन्ति पाणिस्वनिकास्तथा गायन्ति गायकाः” भा॰ शा॰[Page2579-a+ 38]

५३ अ॰।
“नर्त्तकैश्चापि नृत्यद्भिर्गायकानाञ्च निःस्वनैः” भा॰ आश्व॰

७० अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गायक¦ mfn. (-कः-की-कं) Singing, one who sings. m. (-कः) A singer. E. गै to sing, ण्वुल् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गायकः [gāyakḥ], [गै-ण्वुल्] A singer, musician; न नटा न विटा न गायकाः Bh.3.27.

An actor.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गायक mfn. one who sings W.

गायक m. a singer MBh. xii , xiv R. BhP. iii , x Bhartr2.

गायक गायत्See. 3. गा.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


GĀYAKA : A warrior of Subrahmaṇya. (Śloka 67, Chap- ter 85, Śalya Parva).


_______________________________
*1st word in left half of page 288 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=गायक&oldid=499276" इत्यस्माद् प्रतिप्राप्तम्