पार्ष्णि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्ष्णिः, पुं, स्त्री (पृष्यते भूम्यादिकमनेनेति । पृष् + “घृणिपृश्निपार्ष्णिचूर्णिभूर्णि ।” उणां ४ । ५२ । इति निप्रत्ययेन निपातनात् साधुः ।) गुल्फस्याधोभागः । पादग्रन्थ्यधरः । इत्यमरः । २ । ६ । ७२ ॥ गोडमुडा इति गोडारि इति च भाषा । स तु गर्भस्थस्य मासद्वयेन भवति । इति सुखबोधः ॥ (यथा, कुमारे । १ । ११ । “उद्वेजयत्यङ्गुलिपार्ष्णिभागान् मार्गे शिलीभूतहिमेऽपि यत्र ॥”) सैन्यपृष्ठम् । इति मेदिनी । णे, २० ॥ (यथा, हरिवंशे । २५ । ३२ । “उशना तस्य जग्राह पार्ष्णिमाङ्गिरसस्तदा ॥”) पृष्ठम् । इति हलायुधः ॥ जिगीपा । यथा, -- “सैन्यपृष्ठे पुमान् पार्ष्णिः पञ्चात्पदजिगीपयोः ॥” इति रत्नकोषः ॥

पार्ष्णिः, स्त्री, उन्मदस्त्री । इति मेदिनी । णे, २० ॥ कुन्ती । इति घरणिः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्ष्णि पुं।

पादपश्चाद्भागः

समानार्थक:पार्ष्णि

2।6।72।1।3

तद्ग्रन्थी घुटिके गुल्फौ पुमान्पार्ष्णिस्तयोरधः। जङ्घा तु प्रसृता जानूरुपर्वाष्ठीवदस्त्रियाम्.।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्ष्णि¦ पुंस्त्री॰ पृष--नि नि॰ वृद्धिः।

१ पादग्रन्थेर्गुल्फस्याधो-भागे अमरः। (गोडारि)

२ पृष्ठे मेदि॰

३ सैन्यपृष्ठेहला॰

४ जिगीषायाञ्च पु॰ रत्नकोषः

५ उन्मदस्त्रियां स्त्रीमेदि॰ कुन्त्यां स्त्री धरणिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्ष्णि¦ mf. (-र्ष्णिः)
1. The heel.
2. The rear of an army.
3. The back.
4. Enquiry, asking.
5. A kick. f. (-र्ष्णिः)
1. A violent or licen- tious woman, one intoxicated literally or figuralively, &c.
2. A name of KUNTI4 the mother of YUD'HIST'HIRA. E. पृष् to sprin- kle, &c. Una4di aff. नि।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्ष्णिः [pārṣṇiḥ], m. f. [पृष्-नि नि˚ वृद्धिः; Uṇ.4.52]

The heel; Bhāg.7.8.31; उद्वेजयत्यङ्गुलिपार्ष्णिभागान् Ku.1.11; पार्ष्णिप्रहार K.119; प्रतनत्रिकपुच्छमूलपार्ष्णिम् Bu. Ch.5.73.

The rear of an army.

The back or rear in general; शुद्धपार्ष्णिरयान्वितः R.4.26 'with his rear cleared of foes.'

A kick.

Desire of conquering.

Inquiry. (-f.)

A licentious woman.

An epithet of Kuntī.

The extremity of the fore-axle of a four-horse chariot. -Comp. -ग्रहः a follower. -ग्रहणम् attacking or threatening an enemy in the rear.

ग्राहः an enemy in the rear; ˚चिन्ता N. of a chapter in Kau. A. (7.13). बलिनो$फजलस्यैते पार्ष्णिग्राहाः प्रमाथिनः Śiva B.21. 6;24.44; also 12.15.

a general commanding the rear of an army.

an ally who supports a prince; Bhāg.7.2.6; पार्ष्णिग्राहं च संप्रेक्ष्य तथाक्रन्दं च मण्डले Ms.7. 27. -घातः a kick; क्षितिं विधुन्वन्निव पार्ष्णिघातैः Ki.17.5.-त्रम् a rear-guard, a body of forces in the rear, reserve.-वाहः an outside horse. -विग्रहः an attack by an enmy in the rear; मा विधान्मुधा कृतानुतापस्त्वयि पार्ष्णिविग्रहम् N.9. 134. -सारथिः a charioteer who drives one of the outside horses.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्ष्णि f. ( L. also m. ; rarely f( पार्ष्णी). ; fr. पृष्? See. Un2. iv , 52 Sch. )the heel RV. etc.

पार्ष्णि f. the extremity of the fore-axle to which the outside horses of a four-horse chariot are attached (the two inner horses being harnessed to the धुर्, or chariot-pole) MBh.

पार्ष्णि f. the rear of an army( णिम्ग्रह्with gen. , to attack in the rear) MBh. Hariv. Ka1v.

पार्ष्णि f. the back W.

पार्ष्णि f. a kick ib.

पार्ष्णि f. enquiry , asking ib.

पार्ष्णि f. a foolish or licentious woman L.

पार्ष्णि f. N. of a plant(= कुन्तीor कुम्भी) L.

"https://sa.wiktionary.org/w/index.php?title=पार्ष्णि&oldid=500918" इत्यस्माद् प्रतिप्राप्तम्