अश्वत्थ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्वत्थः, पुं, (अश्वत्थं जलमस्यास्ति । मूले सिक्त- त्वात् । अर्श-आद्यच् । अशृत्थवत् कामकर्म्मवाते- रितनित्यप्रचलितस्वभावत्वात् आशुविनाशित्वेन श्वोऽपि स्थास्यतीति विश्वासानर्हत्वाच्च मायामयः संसारवृक्षः । शाल्मलिवटाद्यपेक्षया न श्वश्चिरं तिष्ठति अश्वैव तिष्ठति वा । स्था गतिनिवृत्तौ । पृषोदरादित्वात् पूर्ब्बोत्तरपदान्ताद्योः सकारयो- स्तकारौ सुपिस्थ इति कः ।) स्वनामख्यातवृक्ष- विशेषः । पिपर इति पश्चिमदेशीयभाषा । तत्- पर्य्यायः । बोधिद्रुमः २ चलदलः ३ पिप्पलः ४ कुञ्जराशनः ५ । इत्यमरः ॥ अच्युतावासः ६ चल- पत्रः ७ पवित्रकः ८ शुभदः ९ बोधिवृक्षः १० याज्ञिकः ११ गजभक्षकः १२ श्रीमान् १३ क्षीर- द्रुमः १४ विप्रः १५ मङ्गल्यः १६ श्यामलः १७ गुह्य- पुष्पः १८ सेव्यः १९ सत्यः २० शुचिद्रुमः २१ धनु- वृक्षः २२ । अस्य गुणाः । सुमधुरत्वं । कषायत्वं । शीतलत्वं । कफपित्तविनाशित्वं रक्तदाहशमन- कारित्वञ्च ॥ तत्पक्वफलस्य गुणाः । सद्यो योनि- दोषहारित्वं । शीतलत्वं । अतिहृद्यत्वं । पित्तर- क्तविषार्त्तिदाहच्छर्द्दिशोषारुचिदोषनाशित्वञ्च । इति राजनिर्घण्टः ॥ (“अश्वत्थोडुम्बरप्लक्षन्यग्रोधानां फलानि च । कषायमधुराम्लानि वातलानि गुरूणि च” ॥ इति चरकः ॥ अश्वत्थदेवायतनश्मशान- बल्मीकसन्ध्यासु चतुष्पथेषु । याम्ये सपित्रे परिवर्ज्जनीया ऋक्षे नरा मर्म्मसु ये च दष्टाः” ॥ इति सुश्रुतः ॥) अथाश्वत्थवन्दनकालमन्त्राः । “अश्वत्थं वन्दयेन्नित्यं पूर्ब्बाह्ले प्रहरद्वये । अत ऊर्द्ध्वं न वन्देत अश्वत्थन्तु कदाचन ॥ (ओ~) चक्षुस्पन्दं भुजस्पन्दं तथा दुःस्वप्नदर्शनं । शत्रूणाञ्च समुत्थानमश्वत्थ शमयाशु मे ॥ अश्वत्थरूपी भगवान् प्रीयतां मे जनार्दनः । त्वां दृष्ट्वा नश्यते पापं दृष्ट्वा लक्ष्मीः प्रवर्त्तते ॥ प्रदक्षिणे भवेदायुः सदाश्वत्थ नमोऽस्तु ते” ॥ इति स्मृत्यर्थसारे हलायुधधृतवचनं ॥ गर्द्दभाण्ड- वृक्षः । इति विश्वः ॥ “बाधिद्रुः पिप्पलोऽश्वत्थश्चलपत्रो गजाशनः । पिप्पलो दुर्ज्जरः शीतः पित्तश्लेष्मव्रणास्रजित् ॥ गुरुस्तुवरको रूक्षो वर्ण्यो योनिविशोधनः” ॥ * ॥ अथ पिप्पलभेदः । गजहण्डु इति हिन्दिभाषा । “पारिशोन्यः फलीशश्च कपिचूतः कमण्डलुः । गर्द्दभाण्डः कन्दरालकपीतनसुपार्श्वकाः ॥ फलीशो दुर्ज्जरः स्निग्धः क्रिमिशुक्रकफप्रदः । यथाश्वत्थतले बिप्र धर्म्मकर्म्म विधीयते । न्यूनातिरिक्तता न स्यात्तस्मिन् कर्म्मणि जैमिने ॥ तत्र तीर्थानि सर्व्वाणि त्रिस्रोतादीनि जैमिने । यत्राश्वत्थतरुस्तिष्ठेत् एकोऽपि शाखिनां वरः ॥ अश्वत्थपूजको यस्तु स एव हरिपूजकः । अश्वत्थमूर्त्तिर्भगवान् स्वयमेव यतो द्विज ॥ तरुज्ञानाद्द्विजश्रेष्ठ योऽश्वत्थं हन्ति मूढधीः । संसारे नास्ति तत्कर्म्म यत् कृत्वा स च शुध्यति ॥ अश्वत्थो वृक्षराजोऽयं हरिमूर्त्तिः प्रकीर्त्तितः । तस्मादश्वत्थहन्तॄणां त्राता कोऽपि न विद्यते ॥ अश्वत्थं पश्यतो विप्र स्पृशतः स्मरतस्तथा । देहस्थं पातकं तस्य हरेत् प्रणमतो हरिः ॥ विलोक्याश्वत्थहन्तारं यः शक्तो न निवारयेत् । तन्नेत्रयुग्मं वडिशैर्यमेनोत्पाट्यते स्वयं ॥ अश्वत्थच्छेदनं मूढ मा कुर्विति वदेन्न यः । तस्य जिह्वां छुरिकया स्वयं कृन्तति भास्करिः ॥ अश्वत्थशाखामेकां यः स्वल्पामपि निहन्ति यः । स कोटिब्रह्यहत्यानां फलं प्राप्नोति मानवः ॥ यत्पापं ब्रह्महत्यायां गुरुस्त्रीगमने च यत् । सुरापाने तथास्तेये न्यासापहरणे तथा ॥ यत्पापं भ्रूणहत्यायां गोहत्यायां द्विजोत्तम । स्त्रीहत्यायाञ्च यत्पापं परस्त्रीगमने तथा ॥ शरणागतहत्यायां हत्यायां सुहृदां तथा । विश्वासवाक्याकथने परहिंसाविधौ च यत् ॥ यत् पापं परनिन्दायां हरिवासरभोजने । अश्वत्थच्छेदनाद्घोरं तत् पापं प्राप्यते जनैः ॥ विष्णुमूर्त्तेर्ज्जनो मोहादश्वत्थस्य निहन्ता यः । तत्तुल्यः पातकी कोऽपि न श्रुतः क्षितिमण्डले ॥ वदाम्यश्वत्थमाहात्म्यं सर्व्वपापप्रणाशनं । साक्षादेव स्वयं विष्णुरशत्थोऽखिलविश्वराट् ॥ तद्भक्तिं कुर्वतः पुंसो विद्यते नाशुभं क्वचित् । अश्वत्थं सेवते यस्तु विष्णबुद्ध्या नरोत्तमः ॥ तस्य प्रसन्नो भगवान् ददाति परमं पदं” । इति पाद्मे क्रियायोगसारे अश्वत्थसेचनं नाम ११ अध्यायः ॥ (अस्थिररूपः संसारवृक्षः । यथा, गीतायाम् । “ऊर्द्ध्वमुलमधःशाखमश्वत्थं प्राहुरव्ययम् । छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित्” ॥ विस्तरस्तु गीतायाः पञ्चदशेऽध्याये द्रष्टव्यः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्वत्थ पुं।

पिप्पलवृक्षः

समानार्थक:बोधिद्रुम,चलदल,पिप्पल,कुञ्जराशन,अश्वत्थ

2।4।21।1।1

अश्वत्थेऽथ कपित्थे स्युर्दधित्थग्राहिमन्मथाः। तस्मिन्दधिफलः पुष्पफलदन्तशठावपि॥

अवयव : अश्वत्थस्य_फलम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्वत्थ¦ पु॰ न श्वश्चिरं शाल्मलिवृक्षादिवत् तिष्ठति स्था--कपृ॰ नि॰।

१ स्वनामख्याते वृक्षे,
“बोधिद्रुः पिप्पलोऽश्वत्थश्चलपत्रोगजाशनः। पिप्पलो दुर्जरःशीतः पित्तश्लेष्मव्रणास्र-जित्। गुरुस्तुवरकीरूक्षोबल्योयोनिविशोधनः” भा॰ प्र॰। [Page0506-b+ 38]
“अश्वत्थः सर्ववृक्षाणाम् गीता” तस्य विष्णुरूपित्वेनसर्व्वामङ्गलनाशकत्वम् अश्वत्थोत्पत्तिः
“पार्वतीशिवयो-र्देवैः सुरतं कुर्वतोः किल। अग्निं ब्राह्मणवेशेनप्रेष्य विघ्नं कृतं पुरा। शशाप पार्वती क्रुद्धा सर्वा-नेव दिवौकसः” इस्युपक्रम्य
“तस्मान्मम सुखभ्रंशात् यूयंवृक्षत्वमाप्स्यथ” पार्वतीशापमुक्त्वा
“तस्माद्वृक्षत्वमापन्नाब्रह्मविष्णुमहेश्वराः। तस्मादिमौ विष्णुमहेश्वरावुभौबभूवतुर्बोधिवटौ मुनीश्वराः!”। बोधिस्त्वयं चार्किदिनंविनैव त्वस्पृश्यतामापदलक्ष्यीयोगात्” पद्मपु॰ क्रिया॰

१६

० अध्या॰ उक्ता।
“तस्य शनिवारमात्रे स्पृश्यता-कारणमप्युक्तं तत्रैव

१६

१ अध्या॰। लक्ष्म्या ज्येष्ठ-भगिन्या अलक्ष्म्या सह उद्दालकस्य विवाहमुक्त्वा पत्या
“यावदागमनं मम तावत् अश्वत्थमूले त्वं निषीद” इत्युक्तयाअलक्ष्म्या तत्रैव स्थितया बहुतिथे काले गतेऽपि पत्यु-रागमनमनालोक्य क्रन्दितं, तच्श्रुत्वा च लक्ष्म्या कनिष्ठ-भगिन्या नोदितो विष्णुस्तत्रागत्य तामुवाच यथा।
“लक्ष्म्या सह ततो विष्णुस्तत्रागात् कृपयान्वितः। आश्वासयन्नलक्ष्मों तामिदं वाक्यमथाब्रवीत्। अश्वत्थ-वृक्षमासाद्य सदाऽलक्ष्मीः स्थिरा भव। ममांशसम्भवोह्येषआवासस्ते मया कृतः। मन्दवारे सदा ह्येनं लक्षमीरत्रागमिष्यति। अस्पृश्योऽसौ भवेत्तस्मान्मन्दवारं विना किल” एवञ्च अलक्ष्म्याः सर्वदावासादन्यदिने तस्यास्पृश्यत्वंमन्दवारे लक्ष्मीसमागमाच्च स्पृश्यत्वमिति मर्य्यादा कृता।
“अश्वथरूपो भगवान् विष्णुरेव न संशयः। रुद्ररूपोवटस्तद्वत् पलाशो ब्रह्मरूपधृक्। दर्शनस्पर्शनादेव ते वैपापहराः स्मृताः” तत्रैवोक्तम् अश्वत्थस्पर्शस्तु शनिवारेएव प्रागुक्तवचनात्। तस्य वैशाखे सेचनफलं पद्मपु॰क्रिया॰

११ अव्या॰। यथा
“वैशाखे सेचयेन्नित्यं विष्णु-मश्वत्थरूपिणम्। चतुर्वर्गफलावाप्तिहेतवे वैष्णवोजनः। गण्डूषमात्रतोयेन कुर्य्याद्योऽश्वत्थसेचनम्। सोऽपियाति परं स्थानं विमुक्तः पापकोटिभिः” तन्मूलबन्धफलम्तत्रैव
“अश्वत्थमूलं विप्रर्षे! यो बध्नाति शिलादिभिः। अश्वत्थरूपी भगवान् किं तस्मै न हि यच्छति”। तत्प्रणामफलं तत्रैव।
“अश्वत्थद्रुममालोक्य प्रणामं कुरुतेतु यः। आयुर्वृद्धिर्भवेत्तस्य वर्द्धन्ते सर्वसम्पपदः”। अत-एव दुःस्वप्नदर्शनादौ
“अश्वत्थरूपी भगवान् दुःखप्नं शमया-शु मे” इति मन्त्रेण प्रणामोविहितः।
“तन्मूले धर्म्मकर्माचरणप्रशंसा तत्रैव।
“यदाश्वत्थतले विप्र! धर्मकर्म विधी-[Page0507-a+ 38] यते। न्यूनातिरिक्तता न स्यात्तस्मिन् कर्मणि जैमिने!। तत्र तीर्थानि सर्व्वाणि तिस्रोतादीनि सन्ति वै!”। तत्-पूजनफलं तत्रैव।
“अश्वत्थपूजकोयस्तु सएव हरिपूजकः। अश्वत्थरूपी भगवान् स्वयमेव यतो हरिः”॥ तस्य तच्छा-खायाश्च छेदने निषेधः तत्रैव।
“तरुज्ञानात् द्विजश्रेष्ठ!योऽश्वत्थं हन्ति मुढधीः। संसारे नास्ति तत् कर्म यत् कृत्वास च शुध्यति। अश्वत्थोवृक्षराजोऽयं हरिमूर्त्तिः प्रकी-र्त्तितः। तस्मादश्वत्थहन्तॄणां त्राता कोऽपि न विद्यते। अश्वत्थशाखामेकां च स्वल्पामपि छिनत्ति यः। स कोटिब्रह्महत्यानां फलं प्राप्नोति मानवः” इति च। अन्यान्यपितच्छेदने पापानि तत्रैवोक्तानि दृश्यानि। तच्छाखा-च्छेदनमयज्ञार्थमेव निषिद्धं यज्ञार्थच्छेदने तु न दोषःपशुहिंशावत्तस्यापि विहितत्वात्
“अर्कः पलाशखदिरःअपामार्गोऽथा पिप्पल” इत्यादिना जीवहोमे तस्यैव समिधोविधानात्।

२ नन्दीवृक्षरूपे अश्वत्यभेदे च
“नन्दीवृक्षोऽश्वत्थभे-दः प्ररीही गजपादपः। स्थालीवृक्षःक्षयतरुः क्षीरी च स्याद्व-नस्पतिः। नन्दीवृक्षो लघुः स्वादुस्तिक्तस्तुवरौष्णकः। कटु-पाकरसग्राहीविषपित्तकफास्रनुत्” भा॰ प्र॰।

३ गर्द्दभाण्डवृक्षे (वेलियापिप्पल) तद्गुणादि गर्द्दभाण्डशब्दे दृश्यम्।

४ संसारकृक्षे तस्य चिरस्थायित्वाभावत् तथात्वम्।
“ऊर्द्ध्व-मूलमधःशाखमश्वत्थं प्राहुरव्ययम्” गीता तद्विवरणमधः-शाखशब्दे। अश्व इव तिष्ठति स्था--क पृ॰।

५ अश्विनीनक्षत्रेतस्याश्वशीर्षाकारस्याश्लेषाशब्दे उक्तत्वात्तथात्वम्। अश्वत्थ-नक्षत्रेण युक्तः कालः इत्यण् तस्य संज्ञायां लुप्।
“अश्वत्थो मूहूर्त्तः” सि॰ कौ॰। असंज्ञायान्तु आश्वत्थ-महः आश्वत्थी रात्री। चतुरर्थ्यां काशा॰ इल। अश्वत्थिलः उत्क॰ छ अश्वत्थीयः तत्सन्निकृष्टदेशादौत्रि॰। अश्वत्थेन युक्ता पौर्ण्णमासी अण्। तस्य पौर्ण्ण-मास्यामपि
“अग्रहायण्यश्वत्थाट्ठक्” पा॰ निर्द्देशात्नि॰ लुप् अश्वत्थयुक्तायां पौर्ण्णमास्याम्। लुपि व्यक्तिवचनोक्तेः पुस्त्वम्। तत्र भवः ठक्। आश्वत्थिकः। चान्द्राश्विनमासे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्वत्थ¦ m. (-त्थः)
1. The holy fig tree, (Ficus religiosa.)
2. The fruit of the tree
3. The time at which it bears. f. (-त्था) Day of fullmoon. E. अ neg. श्व a future period, and थ from स्था to remain; of less dura- tion than the Vata or Indian fig; there are several other etymolo- gies.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्वत्थः [aśvatthḥ], [न श्वश्चिरं शाल्मलीवृक्षादिवत् तिष्ठति स्था-क पृषो. नित्यस. Tv.]

The holy fig tree; ऊर्ध्वमूलो$वाक्शाख एषो$श्वत्थः सनातनः Kaṭh.; the tree of this world; ऊर्ध्वमूलमधःशाखम- श्वत्थं प्राहुरव्ययम् Bg.15.1. (Mar. पिंपळ).

A kind of the Aśvattha tree (नन्दीवृक्ष; Mar. नांदुरखी.)

N. of another tree गर्दभाण्ड (Mar. लाखी पिंपरी)

The constellation Aśvinī.

The time indicated or presided over by Aśvinī अश्वत्थो मुहूर्तः Sk. on संज्ञायां श्रवणाश्वत्थाभ्याम् P.IV. 2.5.

A vessel made of the अश्वत्थ tree (Ved.).

The fruit of the sacred fig-tree; अश्वत्थस्य फलमश्वत्थः Sk.

The time at which it bears fruit; अश्वत्थफलयुक्तः कालो$प्यश्वत्थः P.IV.3.48 Sk.

An epithet of the Sun.

N. of a people; Bṛi. S.14.3. -त्था The day of the full moon in the month of Āśvina, (in which month the fruits of the sacred fig-tree generally become ripe). -त्थी [क्षुद्रो$श्वत्थः अल्पार्थे ङीप्] A small fig-tree. -Comp. -कुणः [अश्वत्थस्य पाकः पील्वादि ˚कुणप् P.V.2.24] the fruitseason of the holy fig-tree. -फला N. of a tree (Mar. लघुशेरणी). -भेदः N. of a tree (स्थालीवृक्ष) Faicus Benjamina. (Mar. पाडळी ?)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्वत्थ/ अश्व--त्थ See. ss.vv. below.

अश्वत्थ m. ( त्थ= स्थ" under which horses stand ") the holy fig tree , Ficus Religiosa AV. S3Br. etc.

अश्वत्थ m. a vessel made of its wood RV. i , 135 , 8 ; x , 97 , 5

अश्वत्थ m. the upper (or male) अरणिmade of its wood AV. vi , 11 , 1 S3Br. xi Ka1tyS3r.

अश्वत्थ m. the plant Thespesia Populneoides L.

अश्वत्थ m. N. of a नक्षत्र(also called श्रोणा) Pa1n2. 4-2 , 5 and 22

अश्वत्थ m. a N. of the sun MBh. iii , 151

अश्वत्थ m. pl. N. of a people VarBr2S.

अश्वत्थ mfn. " relating to the नक्षत्रअश्वत्थ" , (with मुहूर्त)the moment in which the moon enters that नक्षत्रPa1n2. 4-2 , 5 Sch.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the sacred tree under which कृष्ण is said to have sat in contemplation on the eve of his departure to Heaven. फलकम्:F1:  भा. III. 4. 3 & 8; Br. III. ११. ३५ & १०९; १३. २९; IV. ४३. १७; वा. ३५. ३३; ९१. ४४.फलकम्:/F Growing out of शमि tree; by attrition पुरूरवस् created fire and made it threefold for sacrificial purposes. फलकम्:F2:  Vi. IV. 6. ८५-94.फलकम्:/F
(II)--the तीर्थ sacred to वन्दनीय. M. १३. ५१.
(III)--a follower of माया. M. १७९. ६९.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्वत्थ पु.
एक पात्र का नाम, ऋ.वे. 1.135.8; एक यज्ञीय वृक्ष (पीपल) का नाम, देखें-अरणि।

"https://sa.wiktionary.org/w/index.php?title=अश्वत्थ&oldid=489612" इत्यस्माद् प्रतिप्राप्तम्