पञ्चाशत्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चाशत्, त्रि, (पञ्चदशतः परिमाणमस्य ।) “पङ्क्तिविंशतित्रिंशदिति ।” ५ । १ । ५९ । निपा । तनात् साधुः ।) संख्याविशेषः । इति ज्योतिषम् ॥ पञ्चाश इति भाषा ॥ (यथा, स्तुतिपञ्चाशति । ५१ । “पञ्चाशल्लिपिभिः पुरा भगवति ! स्तव्या यदङ्गी- कृतं तत्राहं सफलोऽघुनापि विमतिस्तत्पादपद्म- स्मृतेः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चाशत्¦ स्त्री पञ्च दशतः परिमाणमस्याः नि॰। (पञ्चाश)

१ संख्याभेदे

२ तत्सङ्ख्यान्विते च ततः पूरणे डट्। पञ्चाशतत्सङ्ख्यापूरणे त्रि॰ स्त्रियां ङीप्। तमप् पञ्चाशत्तम तदर्थे। सऽधिकं यत्र शतादौ ड। पञ्चाश पञ्चाशदधिके शतेसहस्रे च डिनि। पञ्चाशिन् तत्परिमाणयुक्ते। स्त्रियांङीप्। स्वार्थे क टाष्। पञ्चाशिका चौरपञ्चाशिकाषट्पञ्चाशिका इत्यादि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चाशत्¦ f. (-शत्) Fifty. E. पञ्च, with शत् aff. and आ augment.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चाशत् [pañcāśat] पञ्चाशतिः [pañcāśatiḥ], पञ्चाशतिः f. Fifty.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चाशत् f. ( पञ्चन्+ दशट्; cf. त्रिं-शत्, चत्वारिं-शत्)fifty AV. etc. etc. (also mfn. pl. MBh. Hariv. )([ cf. Zd. pan5ca1s3ata ; Gk. ? ; Lat. quinqua1ginta.])

"https://sa.wiktionary.org/w/index.php?title=पञ्चाशत्&oldid=500758" इत्यस्माद् प्रतिप्राप्तम्