निकट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निकटम्, त्रि, (नि समीपे कटतीति । नि + कट + अच् ।) अदूरम् । तत्पर्य्यायः । समीपम् २ आसन्नम् ३ सन्निकृष्टम् ४ सनीडम् ५ । इत्य- मरः । ३ । १ । ६६ ॥ अभ्यासः ६ सवेशः ७ अन्तः ८ अन्तिकः ९ समर्य्यादः १० सदेशः ११ अभ्यस्रः १२ अभ्यर्णः १३ सविधा १४ उप- कण्ठः १५ अभितः १६ । इति शब्दरत्नावली ॥ (यथा, शान्तिशतके । ३ । २ । “दिवसरजनीकूलच्छेदैः पतद्भिरनारतं वहति निकटे कालः स्रोतःसमस्तभयावहम् । इह हि पततां नास्त्यालम्बो न चापि निवर्त्तनं तदिह महतां कोयं मोहो यदेष मदाविलः ॥” तद्वैदिकपर्य्यायः । तलित् १ आसात् २ अम्ब- रम् ३ ओर्व्वसे ४ अस्तमीके ५ आके ६ उपाके ७ अर्व्वाके ८ अन्तमानाम् ९ अवमे १० उपमे ११ । इत्येकादशान्तिकनामानि । इति वेदनिघण्टौ २ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निकट वि।

समीपः

समानार्थक:समीप,निकट,आसन्न,सन्निकृष्ट,सनीड,सदेश,अभ्याश,सविध,समर्याद,सवेश,उपकण्ठ,अन्तिक,अभ्यर्ण,अभ्यग्र,अभितस्,अव्यय,उपह्वर,आरात्,अमा,समया,निकषा

3।1।66।2।2

घनं निरन्तरं सान्द्रं पेलवं विरलं तनु। समीपे निकटासन्नसन्निकृष्टसनीडवत्.।

पदार्थ-विभागः : , द्रव्यम्, दिक्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निकट¦ त्रि॰ निबद्धम् निबद्धार्थात् नेः
“सम्प्रोदश्च” पा॰चात् कटच्। आसन्ने सम्बवे।
“अदूरे गम्यतांकिञ्चिन्निकटं सरः” पञ्चत॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निकट¦ mfn. (-टः-टा-टं)
1. Near, proximate.
2. Kinless, solitary. E. नि, and कटच् affix; or नि prefixed to कट् to go to or towards, affix अच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निकट [nikaṭa], a. Near, close, hard by, proximate. -टः, -टम् Proximity. (निकटे is used adverbially in the sense of 'near', 'at hand', 'hard' or 'close by', वहति निकटे कालस्रोतः समस्तभयावहम् Śānti 3.2.). -Comp. -ग, -वर्तिन्, -स्थ a. near, at hand.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निकट/ नि-कट mf( आ)n. , being at the side , near

निकट/ नि-कट m. or n. nearness , proximity(607816 टम्ind. near to , towards , with gen. or comp. ; टेid. , near , at hand ; टात्, away from) R. Pan5c. Katha1s. etc.

"https://sa.wiktionary.org/w/index.php?title=निकट&oldid=355749" इत्यस्माद् प्रतिप्राप्तम्