सुम्न

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुम्नम् [sumnam], 1 A hymn.

Joy, happiness.

Favour, protection.

A sacrifice. -Comp. -युः a sacrificer. [Uṇ.1.37].

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुम्न mfn. (prob. fr. 5. सुand म्ना= मन्)benevolent , kind , gracious , favourable RV. x , 5 , 3 ; 7

सुम्न n. benevolence , favour , grace RV. TS.

सुम्न n. devotion , prayer , hymn( cf. Gk. ?) RV.

सुम्न n. satisfaction , peace , joy , happiness ib.

सुम्न n. N. of various सामन्s A1rshBr.

"https://sa.wiktionary.org/w/index.php?title=सुम्न&oldid=505694" इत्यस्माद् प्रतिप्राप्तम्