व्यापारी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यापारी, [न्] त्रि, (व्यापारोऽस्यास्तीति । व्यापार + इनिः ।) व्यापारविशिष्टः । व्यव- स्रायी । यथा, -- “लाक्षालोहादिव्यापारी रसादिविक्रयी च यः । स याति नागवेष्टञ्च नागैर्वेष्टित एव च ॥” इति ब्रह्मवैवर्त्तपुराणम् ॥

"https://sa.wiktionary.org/w/index.php?title=व्यापारी&oldid=504705" इत्यस्माद् प्रतिप्राप्तम्