गोह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोह¦ पु॰ गुह्यतेऽत्र गुह--घञ् बा॰ ऊत्त्वाभावः। गेहे
“अद्रिमौशिजस्य गोहे” ऋ॰

४ ,

२१ ,

६ ।
“गुहा यदीमौ-शिजस्य गोहे”


“विदद् गौरस्य गवयश्च गोहे”


“गोहे गृहे” भाष्यम्। तस्यादूरभवोदेशः सुवास्त्वा॰अण्। गौह गेहाद्ररभवे त्रि॰ स्त्रियां ङीप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोहः [gōhḥ], Ved.

A house.

A hiding-place, a lair; Rv.4.21.6-8; तस्यो$वध्यगोहं खनन्ति Ait. Br.2.11.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोह m. ( गुह्)a hiding-place , lair RV. iv.21 , 6-8

गोह m. " a secret place for hiding refuse or filth "See. ऊबध्य-.

"https://sa.wiktionary.org/w/index.php?title=गोह&oldid=342825" इत्यस्माद् प्रतिप्राप्तम्