द्राक्ष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्राक्ष, इ काङ्क्षे । घोररुते । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-अकंच-सेट् ।) रेफयुक्तः । घोर- रुतमिह तिरश्चामेव घोरशब्दः । इ, द्राङ्क्षति काकः । नमध्यपाठेनैवेष्टसिद्धे एतस्य इदनुबन्धो वेदेषूच्चारणभेदार्थः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्राक्ष¦ काङ्क्षायां भ्वा॰ पर॰ सक॰ सेट् इदित्। द्राङ्क्षति अद्रा-ङ्क्षीत्। दद्राङ्क्ष दद्राङ्क्षतुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्राक्ष (इ) द्राक्षि¦ r. 1st cl. (द्राङ्क्षति)
1. To croke, to caw, &c. as a bird.
2. To desire, to wish or long for. भ्वा० प० सक० सेट् इदित् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्राक्ष mf( ई)n. ( अस्, ई, अम्)made of grapes Kull. xi , 95.

"https://sa.wiktionary.org/w/index.php?title=द्राक्ष&oldid=500404" इत्यस्माद् प्रतिप्राप्तम्