ना

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ना, व्य, (नह बन्धे + बाहुलकात् डा ।) नहि । अभावः । इत्यमरटीकायां भरतः ॥

ना, [ऋ] पुं, (नयति नीयते वा । नी प्रापणे + “नयतेर्डिच्च ।” उणां २ । १०१ । इति ऋ प्रत्ययः । स च डित् ।) पुरुषः । इत्यमरः । २ । ६ । १ ॥ (यथा, माघः । २ । ४२ । “विधाय वैरं सामर्षे नरोऽरौ य उदासते । प्रक्षिप्योदर्च्चिषं कक्षे शेरते तेऽभिमारुतम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ना¦ अव्य॰ नह--बा॰ डा। निषेधे
“अमानोना निषेधवाचकाः”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ना¦ ind. No, not (another form of न |)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ना [nā], No, not. (= न q. v.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ना f. the navel

ना f. a musical instrument

ना f. knowledge.

ना See. 2. न.

"https://sa.wiktionary.org/w/index.php?title=ना&oldid=347693" इत्यस्माद् प्रतिप्राप्तम्