उपन्यास

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपन्यासः, पुं, (उप + नि + अस् क्षेपणे + घञ् ।) वाक्योपक्रमः । तत्पर्य्यायः । वाङ्मुखम् २ । इत्य मरः ॥ (“तस्मात् ब्रह्मजिज्ञासोपन्यासमुखेन” । इति शरीरकभाष्ये ॥ ९४ । ७ । विचारः । यथा, मनुः ९ । ३१ । “विश्वजन्यमिमं पुण्यमुपन्यासं निबोधत” ॥ “वक्ष्यमाणं सर्व्वजनहितं विचारं शृणुत” । इति तट्टीका । धनादीनामर्पणम् । गच्छित इति भाषा ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपन्यास पुं।

वचनोपक्रमः

समानार्थक:उपन्यास,वाङ्मुख

1।6।9।1।3

विवादो व्यवहारः स्यादुपन्यासस्तु वाङ्मुखम्. उपोद्धात उदाहारः शपनं शपथः पुमान्.।

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपन्यास¦ पु॰ उप + नि + अस--घञ्।

१ वाक्योपक्रमे

२ वाक्यप्रयोगे उपचारच्छलशब्दे उदा॰।
“तस्माद्ब्रह्म-जिज्ञासोपन्यासमुखेन” शारी॰ भा॰।
“मालविकायामय-मुपन्यासः शङ्कयति” मालवि॰।

३ विचारे पुण्यमुपन्यासंनिवोधत” मनुः।
“उपन्यासं विचारम्” कुल्लू॰। [Page1224-a+ 38]

४ विश्वासेनान्यसमीपे स्वद्रव्यन्यासे उपनिधौ च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपन्यास¦ m. (-सः)
1. A pledge, a pawn, a hostage.
2. An exordium or in- troduction.
3. A precept, a law.
4. Giving, imparting.
5. Juxta- [Page128-a+ 60] position.
6. A suggestion, a hint. E. उप and नि prefixed to अस् to throw or send, affix घञ्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपन्यासः [upanyāsḥ], 1 Placing near to, juxta-position.

A deposit, pledge.

(a) Statement, suggestion, proposal; विषम उपन्यासः Mbh. on 1.1.1,1.1.21,46 etc. = This is a misstatement (a favourite remark of the महाभाष्यकार). पावकः खलु एष वचनोपन्यासः Ś.5; Māl.1,3,8. (b) Preface, introduction; निर्यातः शनकैरलीकवचनोपन्यासमालीजनः Amaru.27; चतुरो मधुरश्चायमुपन्यासः Ak.; so शम˚ Ve.5 overtures of peace. (c) Allusion, reference, hinting at; आत्मन उपन्यासपूर्वम् Ś.3; M.4; S. D.363.

A precept, law.

A kind of peace; आत्मकार्यस्य सिद्धिं तु समुद्दिश्य क्रियेत यः । स उपन्यासकुशलैरुपन्यास उदाहृतः H.4.114.

Propitiating (प्रसादनम्).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपन्यास/ उप-न्यास m. putting down , placing near to , juxta-position Comm. on Pa1n2.

उपन्यास/ उप-न्यास m. bringing or procuring (requisites) MBh.

उपन्यास/ उप-न्यास m. bringing forward , speaking of , mention

उपन्यास/ उप-न्यास m. statement , suggestion , hint

उपन्यास/ उप-न्यास m. quotation , reference Mn. Ma1lav. Sa1h. Das3ar. etc.

उपन्यास/ उप-न्यास m. pretext Amar. 23

उपन्यास/ उप-न्यास m. proof , reason Sa1h.

उपन्यास/ उप-न्यास m. a particular kind of treaty or alliance Ka1m. Hit.

उपन्यास/ उप-न्यास m. (in dram. ) propitiation , gratifying Sa1h.

उपन्यास/ उप-न्यास m. a deposit , pledge , pawn W.

"https://sa.wiktionary.org/w/index.php?title=उपन्यास&oldid=493002" इत्यस्माद् प्रतिप्राप्तम्