शतावरी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतावरी, स्त्री, (शतं आवृणतेति । आ + वृ + अच् । गौरादित्वात् ङीष् ।) शतमूली । इत्य- मरः ॥ इन्द्रभार्य्या । इति शब्दरत्नावली ॥ शटी । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतावरी स्त्री।

शतावरी

समानार्थक:शतमूली,बहुसुता,भीरु,इन्दीवरी,वरी,ऋष्यप्रोक्ता,भीरुपत्री,नारायणी,शतावरी,अहेरु

2।4।101।1।4

ऋष्यप्रोक्ताभीरुपत्रीनारायण्यः शतावरी। अहेरुरथ पीतद्रुकालीयकहरिद्रवः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतावरी¦ स्त्री शतमावृणोति आ + वृ--अच् गौरा॰ ङीष्।

१ शतमूल्याम् अमरः।
“शतावरी गुरुः शीता तिक्ता{??} रसायनी। मेधाग्यिपुष्टिदा स्निग्धा नेत्र्या[Page5082-b+ 38] गुल्मातिसारजित्। शुक्रस्तन्यकरी बल्या वातपित्ता-स्रशोथजित्” भावप्र॰।

२ इन्द्रभार्य्यायां शब्दच॰।

३ शट्यां त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतावरी¦ f. (-री)
1. A shrub, (Asparagus recemosus.)
2. The wife of INDRA. E. शत a hundred, (roots,) आङ् before वृ to choose, aff. अच् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतावरी/ शता f. Asparagus Racemosus Sus3r. S3a1rn3gS. VarBr2S. Bhpr.

शतावरी/ शता f. a kind of plant , zedoary(= शटी) MW.

शतावरी/ शता f. N. of the wife of इन्द्रL.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śatāvarī : f.: Name of a river.

Listed by Saṁjaya among the rivers of the Bhāratavarṣa; people used its water for drinking 6. 10. 19, 13 (for other details see Atikṛṣṇā ).


_______________________________
*1st word in left half of page p456_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śatāvarī : f.: Name of a river.

Listed by Saṁjaya among the rivers of the Bhāratavarṣa; people used its water for drinking 6. 10. 19, 13 (for other details see Atikṛṣṇā ).


_______________________________
*1st word in left half of page p456_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=शतावरी&oldid=504770" इत्यस्माद् प्रतिप्राप्तम्