आस्थान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आस्थानम्, क्ली, (आस्थीयतेऽस्मिन् इति । ञाङ् + स्था + ल्युट् ।) सभा । इत्यमरः । (यथा, किराते १ । १६ । “अनेकराजन्यरथाश्वसंकुलं तदीयमास्थाननिकेतनाजिरम्” ।) यत्नः । इत्यजयः ॥ (आश्रयः । स्थानम् ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आस्थान नपुं।

सभा

समानार्थक:समज्या,परिषद्,गोष्ठी,सभा,समिति,संसद्,आस्थानी,आस्थान,सदस्,आस्था,प्रतिश्रय

2।7।15।2।2

समज्या परिषद्गोष्ठी सभासमितिसंसदः। आस्थानी क्लीबमास्थानं स्त्रीनपुंसकयोः सदः॥

अवयव : सामाजिकाः

 : देवसभा, पानसभा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आस्थान¦ न॰ आस्थीयतेऽत्र आ + स्था आधारे ल्युट्।

१ सभा-याम्
“तदीयमास्थाननिकेतनाजिरम्” किरा॰
“राजा-नमास्थानमण्डपगतम्” काद॰।

२ विश्रामस्थाने। आस्थानीत्यपि सभायाम्। टित्त्वात् ङीप्। आस्थानीधूर्त्तः सभाधूर्त्तः। भावे ल्युट्।

३ आस्थायां

४ श्रद्धायाञ्ज न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आस्थान¦ nf. (-नं-नी) An assembly. n. (-नं)
1. Place, site.
2. Staying, abid- ing.
5. Pains, care. E. आङ् before स्था to stay or stand, ल्युट् and ङीप् affs.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आस्थानम् [āsthānam], 1 A place, site.

Ground, base.

An assembly; आस्थानाध्यासनाश्रितः Bhāg.6.7.5.

Care, regard; see आस्था.

A hall of audience; K.8,14.

Recreation ground (विश्रामस्थानम्). -नी An assemblyroom. आस्थानीं समये समं नृपजनः सायंतने संपतन् Ratna. निजामशाहमास्थानीमेत्य सिंहासने स्थितम् &Sacute B.3.8. -Comp.

-गृहम्, -निकेतनम्, -मण्डपः an assembly-room; तदीय- मास्थाननिकेतनाजिरम् Ki.1.16.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आस्थान/ आ-स्थान n. place , site , ground , base VS. AV. S3Br.

आस्थान/ आ-स्थान n. an assembly

आस्थान/ आ-स्थान n. a hall of audience Katha1s. L.

"https://sa.wiktionary.org/w/index.php?title=आस्थान&oldid=491584" इत्यस्माद् प्रतिप्राप्तम्