धूर्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूर्त पुं।

धत्तूरः

समानार्थक:उन्मत्त,कितव,धूर्त,धत्तूर,कनकाह्वय,मातुल,मदन

2।4।77।2।3

करवीरे करीरे तु क्रकरग्रन्थिलावुभौ। उन्मत्तः कितवो धूर्तो धत्तूरः कनकाह्वयः॥

अवयव : धत्तूरफलम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

धूर्त पुं।

द्यूतकृत्

समानार्थक:धूर्त,अक्षदेविन्,कितव,अक्षधूर्त,द्यूतकृत्,दुरोदर

2।10।43।2।1

चषकोऽस्त्री पानपात्रं सरकोऽप्यनुतर्षणम्. धूर्तोऽक्षदेवी कितवोऽक्षधूर्तो द्यूतकृत्समाः॥

वृत्ति : द्यूतक्रीडनम्

 : द्यूतकारकः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

धूर्त वि।

परप्रतारकस्वभावः

समानार्थक:धूर्त,वञ्चक

3।1।47।2।5

कर्णेजपः सूचकः स्यात्पिशुनो दुर्जनः खलः। नृशंसो घातुकः क्रूरः पापो धूर्तस्तु वञ्चकः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूर्त [dhūrta], a. [धूर्व्-धूर् वा क्त, उणा ˚तन् वा Tv.]

Cunning, knavish, roguish, crafty, fraudulent.

Mischievous, injurious.

Hurt, injured.

Gay, licentious; धूर्तै- रन्वीयमानाः स्फुटचतुरकथाकोविदैर्वेशनार्यः Mu.3.1.

र्तः A cheat, rogue, swindler.

A gamester.

A lover, gallant, gay deceiver; नारीजने धूर्तता Bh.; तत्ते धूर्त हृदि स्थिता प्रियतमा काचिन्ममैवापरा Pt.4.6; धूर्तो$परां चुम्बति Amaru.19; so धूर्तानामभिसारसत्वरहृदाम् Gīt.11.

The thorn apple (धत्तूर).

Hurting, injuring.

र्तम् Rust, iron-filings.

Black-salt. -Comp. -कितवः a gamester. -कृत् a. crafty, dishonest. (-m.) the Dhattūra plant. -जन्तु a man. -मानुषा N. of a plant (Mar. रास्ना). -रचना a roguery.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूर्त mfn. ( धूर्व्or ध्वृ)cunning , crafty , fraudulent , subtle , mischievous

धूर्त m. a rogue , cheat , deceiver , swindler , sharper , gambler Ya1jn5. MBh. Ka1v. etc. (also ifc. ; See. कठ-and Pa1n2. 2-1 , 65 )

धूर्त m. N. of स्कन्दAV. Paris3.

धूर्त m. the thorn-apple L.

धूर्त m. a partic. fragrant plant L.

धूर्त n. rust or iron-filings L.

धूर्त n. black salt L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DHŪRTA : A King of ancient India. (M.B. Ādi Parva, Chapter 1, Stanza 238).


_______________________________
*8th word in right half of page 240 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=धूर्त&oldid=500493" इत्यस्माद् प्रतिप्राप्तम्