शान्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शान्तः, त्रि, (शम + क्तः । “वा दान्तशान्तेति ।” ७ । २ । २७ । इति निपातितः ।) उपशमं प्रापितः । प्राप्तोपशमः । इति भरतः ॥ तत्- पर्य्यायः । शमितः २ । इत्यमरः ॥ श्रान्तः ३ जितेन्द्रियः ४ । इति हेमचन्द्रः ॥ शमान्वितः ५ । इति मेदिनी ॥

शान्तः, पुं, अभियुक्तः । रसभेदः । इति मेदिनी ॥ शान्तरसस्य लक्षणादि यथा, -- “शान्तः शमः स्थायिभाव उत्तमप्रकृतिर्मतः । कुन्देन्दुसुन्दरच्छायः श्रीनारायणदैवतः ॥ अनित्यत्वादिनाशेषवस्तुनिःसारता तु या । परमाथस्वरूपं वा तस्यालम्बनमिष्यते ॥ पुण्याश्रमहरिक्षेत्रतीर्थरम्यवनादयः । महापुरुषसङ्गाद्यास्तस्योद्दीपनरूपिणः ॥ रोमाञ्चाद्याश्चानुभावास्तथा स्युर्व्यभिचारिणः । निर्व्वेदहर्षस्मरणमतिभूतदयादयः ॥” यथा, -- “रथ्यान्तश्चरतस्तथा धृतजरत्कन्था नवस्या- ध्वगैः सत्रासञ्च सकौतुकञ्च सदयं दृष्टस्य तैर्नागरैः । निर्व्वीजीकृतचित्सुधारसमुदा निद्रायमाणस्य मे निःशङ्कं करटः कदा करपुटी भिक्षां विलुण्ठि- ष्यति ॥” पुष्ठिस्तु महाभारतादौ द्रष्टव्या । “निरहङ्काररूपत्वात् दयावीरादिरेष नो ।” दयावीरादौ हि जीमूतवाहनादौ अन्तरा मलयवत्याद्यनुरागादेरन्ते च विद्याधरचक्रवर्त्ति- त्वाद्याप्तेर्दर्शनादहङ्कारोपशमो न दृश्यते । शान्तस्तु सर्व्वप्रकारेणाहङ्कारप्रशमैकरूपत्वान्न तत्रान्तर्भावमर्हति । अतश्च नागानन्दे शान्त- रसप्रधानत्वमपास्तम् । ननु । “न यत्र दुःखं न सुखं न चिन्ता न द्वेषरागौ न च काचिदिच्छा । रसः स शान्तः कथितो मुनीन्द्रैः सर्व्वेषु भावेषु समप्रभाणः ॥” इत्येवंरूपस्य शान्तस्य मोक्षावस्थायामेवात्म- स्वरूपापत्तिलक्षणायां प्रादुर्भावात् । तत्र सञ्चार्य्यादीनामभावात् कथं रसत्वमित्युच्यते युक्तवियुक्तदशायामवस्थितो यः शमः स एव यतः रसतामेति तदस्मिन् सञ्चार्य्यादेः स्थितिश्च न विरुद्धा । यश्चास्मिन् सुखाभावोऽप्युक्तस्तस्य वैषयिकसुखपरत्वान्न विरोधः । उक्तं हि । “यच्च कामसुखं लोके यच्च दिव्यं महासुखम् । तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् ॥ सर्व्वाकारमहङ्काररहितत्वं व्रजन्ति चेत् । अत्रान्तर्भावमर्हन्ति दयावीरादयस्तदा ॥” आदिशब्दात् धर्म्मवीरदानवीरदेवताविषय- रतिप्रभृतयः । तत्र देवताविषया रतिर्यथा, -- “कदा वाराणस्यामिह सुरधुनीरोधसि वसन् वसानः कौपीनं शिरसि निदधानोऽञ्जलिपुटम् । अये गौरीनाथ त्रिपुरहर शम्भो त्रिनयन प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥” इति साहित्यदर्पणे ३ परिच्छेदः ॥

शान्तम्, [म्] व्य, वारणम् । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शान्त वि।

शमनं_प्रापितः

समानार्थक:शान्त,शमित

3।1।97।2।3

पुष्टे तु पुषितं सोढे क्षान्तमुद्वान्तमुद्गते। दान्तस्तु दमिते शान्तः शमिते प्रार्थितेऽर्दितः॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शान्त¦ त्रि॰ शम--क्त।

१ शमयुक्ते

२ अभियुक्ते च शम-णिच्--क्त नि॰।

३ शान्तिं गमिते त्रि॰।

४ निर्वेदस्थायि॰भावके रसभेदे पु॰ मेदि॰।

५ लोमपादराजकन्यायाम्,ऋष्यशृङ्गपत्न्यां

६ शमीभेदे च स्त्री राजनि॰। शान्तरसनिरूपणं सा॰ द॰

३ प॰ यथा
“शान्तः शमस्थायिभाव उत्तमप्रकृतिर्मतः। कुन्देन्दुसुन्दर-च्छायः श्रीनारायणदैवतः। अनित्यत्वादिनाऽशेषवस्तु-[Page5097-b+ 38] निःसारता तु या। परमात्मस्वरूपं वा तस्यालम्बन-मिष्यते। । पुण्याश्रमहरिक्षेत्रतीर्थरभ्यवनादयः। महा-पुरुषसङ्गाद्यास्तस्योद्दीपनरूपिणः। रोमाञ्चाद्याश्चानुभा-वास्तथा स्युर्व्यभिचारिणः। निर्वेदहर्षस्मरणमतिभूत-दयादयः। निरहङ्काररूपत्वाद्दयावीरादिरेष नो”। दयावीरादौ हि जीमूतवाहनादौ अन्तरा मलयवत्या-द्यनुरागादेरन्ते च विद्याधरचक्रवर्त्तित्वाद्याप्तेर्दर्शनाद-हङ्कारोपशमो म दृश्यते। शान्तस्तु सर्वप्रकारेणाहङ्कार-प्रशमैकरूपत्वान्न तत्रान्तर्भावमर्हति। अतश्च नागानन्देशान्तरप्रधानत्वमपास्तम्”। ननु
“न यत्र दुःखं न सुखंन चिन्ता ब द्बेषरागौ न च काचिदिच्छा। रसः सशान्तः कथितो मुनीन्द्रैः सर्वेषु भावेषु शमप्रमाणः” इत्येवंरूपस्य शान्तस्य मोक्षावस्थायामेवात्मरूपापत्तिल-क्षणायां प्रादुर्भावात् तत्र सञ्चार्य्यादीनामभावात् कथंरसत्वमित्युच्यते।
“युक्तवियुक्तदशायामवस्थितो यःशमः स एव यतः रसतामेति तदस्मिन् सञ्चार्य्यादेःस्थितिश्च न विरुद्धा”। यश्चास्मिन् सुखाभावोऽप्युक्तस्तस्यवैषायिकसुखपरत्वान्न विरोधः। उक्तं हि
“यच्चकामसुखं लोके यच्च दिव्यं महासुखम्। तृष्णाक्षय-सुखस्यैते नार्हतः षोडशीं कलाम्। सर्वाकारमहङ्कार-रहितत्वं व्रजन्ति चेत्। अत्रान्तर्भावमर्हन्ति दयावीरा-दयस्तदा”। आदिशब्दात् धर्मबीरदानवीरदेवताविषय-रतिप्रभृतयः”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शान्त¦ mfn. (-न्तः-न्ता-न्तं)
1. Calm, tranquil, pacified.
2. Allayed, alleviated.
3. Meek, humble.
4. Purified, cleansed, freed from, (as soil.)
5. Stilled, hushed, (as wind, &c.) m. (-न्तः)
1. An ascetic, one whose passions are subdued and who is engrossed by meditating on the deity.
2. One of the Rasas or conditions of feeling, delineated in poetry or the drama, tranquillity or tranquil devotion, quietism, the assiduous exercise of meditation, &c. and indifference to all objects of pleasure or pain. n. (-न्तं) Appeasing, pacifying. Ind. (शान्तम्) A prohibitive particle or interjection, implying negation, avertion, disgust, (fie! for shame! Heaven forbid!) E. शम् to be appeased, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शान्त [śānta], p. p. [शम्-क्त]

Appeased, allayed, calmed, satisfied, pacified; चचार सानुजः शान्तो वृद्धेक्ष्वाकुव्रतं युवा R. 12.2.

Cured, alleviated; शान्तरोगः.

Abated, subsided, put an end to, removed, extinguished; शान्त- रथक्षोभपरिश्रमम् R.1.58;5.47; शान्तार्चिषं दीपमिव प्रकाशः Ki.17.16.

Ceased, stopped; शान्तमृगप्रचारम् Ku.3.42.

Dead, deceased; तेषु सर्वेषु शान्तेषु गतेष्वविदितां गतिम्

Stilled, hushed.

Calm, quiet, undisturbed, tranquil, still; शान्तमिदमाश्रमपदम् Ś.1.16;4.19.

Tamed; स्वमाश्रमं शान्तमिदमाश्रमपदम् R.14.79.

Free from passions, at ease, contented; Bṛi. Up.4.4.23.

Shaded.

Gentle; शान्तानुकूलपवनश्च शिवश्च पन्थाः Ś.4.11;

Purified.

Meek, humble.

Auspicious (in augury); (the phrase शान्तं पापम् which is sometimes repeated, means 'oh no!', 'how can it be', 'God forbid such an untoward or unlucky event'; Ś.5; Mu.1).

Rendered ineffective, harmless (said of weapons).

न्तः A man who has subdued his passions, an ascetic.

Tranquillity, quietism, the sentiment of quietism, the predominant feeling of which is indifference to worldly objects and pleasures; see निर्वेद and रस. -न्तम् Appeasing, pacifying. -न्तम् ind. Enough, no more, not so, for shame, hush!, god (heaven) forbid!; शान्तं कथं दुर्जनाः पौरजानपदाः U.1; तामेव शान्तमथवा किमिहोत्तरेण 3.26.-Comp. -आत्मन्, -चेतस् a. calm, tranquil-minded, sedate or composed in mind. -गुण a. deceased; नृपे शान्तगुणे जाते Rām.2.65.24. -तोय a. having still water.-रजस् a.

dustless.

passionless. -रव a. uttering auspicious sounds. -रसः the sentiment of quietism; see शान्त above. -लाभ a. that which has ceased to bear interest. -विवाद a. reconciled, appeased.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शान्त mfn. (perhaps always w.r. for 1. शातSee. )= शानितL.

शान्त mfn. thin , slender Hariv. R. ( Sch. )

शान्त mfn. (fr. 1. शम्)appeased , pacified , tranquil , calm , free from passions , undisturbed Up. MBh. etc.

शान्त mfn. soft , pliant Hariv.

शान्त mfn. gentle , mild , friendly , kind , auspicious (in augury ; opp. to दीप्त) AV. etc.

शान्त mfn. abated , subsided , ceased , stopped , extinguished , averted( शान्तम्or धिक् शान्तम्or शान्तम् पापम्, may evil or sin be averted! may God forfend! Heaven forbid! not so!) S3Br. MBh. Ka1v. etc.

शान्त mfn. rendered ineffective , innoxious , harmless (said of weapons) MBh. R.

शान्त mfn. come to an end , gone to rest , deceased , departed , dead , died out ib. Ragh. Ra1jat.

शान्त mfn. purified , cleansed W.

शान्त m. an ascetic whose passions are subdued W.

शान्त m. tranquillity , contentment (as one of the रसs See. )

शान्त m. N. of a son of Day MBh.

शान्त m. of a son of मनुतामसMa1rkP.

शान्त m. of a son of शम्बरHariv.

शान्त m. of a son of इध्म-जिह्वBhP.

शान्त m. of a son of आपVP.

शान्त m. of a देवपुत्रLalit.

शान्त m. Emblica Officinalis L.

शान्त m. Prosopis Spicigera and another species L.

शान्त m. a kind of दूर्वाgrass L.

शान्त m. a partic. drug(= रेणुका) L.

शान्त m. N. of a daughter of दश-रथ(adopted daughter of लोम-पादor रोम-पादand wife of ऋष्य-शृङ्ग) MBh. Hariv. R.

शान्त m. (with जैनs) of a goddess who executes the orders of the 7th अर्हत्L.

शान्त m. of a शक्तिMW.

शान्त n. tranquillity , peace of mind BhP.

शान्त n. N. of a वर्षin जम्बु-द्वीपib.

शान्त n. N. of a तीर्थW.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--one of the seven divisions of प्लक्षद्वीप. भा. V. २०. 3.
(II)--a son of आयु. Br. III. 3. २४. [page३-402+ २५]
(III)--a sage: His son went on a pilgrimage on his way to सालिग्राम, he wished to see गन्धमादन, बदरिकाश्रम and others: got frightened by a Gandharva in the form of a tiger which was killed by परशुराम. Him followed the sage. Br. III. २५. ६६-77
(IV)--a son of आप. M. 5. २२; वा. २३. ८४; ६६. २३; Vi. I. १५. १११.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚĀNTA I : Son of Āpa, one of the eight Vasus. He had four sons called Vaitaṇḍa, Śrama, Śānta and Dhvani.

In Verse 18, Chapter 66 of Ādi Parva, it is stated that this Śānta was the son of Ahar, the Aṣṭavasu, and that he had three brothers called Śama, Jyotis and Muni.


_______________________________
*7th word in left half of page 689 (+offset) in original book.

ŚĀNTA II : A King, the son of Priyavrata. (Bhāgavata, 5th Skandha).


_______________________________
*8th word in left half of page 689 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=शान्त&oldid=438570" इत्यस्माद् प्रतिप्राप्तम्