सर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरम्, क्ली, (सरतीति । सृ + अच् ।) सरोवरः । इति शब्दरत्नावली ॥ जलम् । इति जटाधरः ॥

सरः, पुं, (सृ गतौ + पचाद्यच् ।) दध्यग्रम् । तत्पर्य्यायः । “सरश्च दध्युत्तरगं दधिस्नेहस्तु कट्वरम् ।” इति रत्नमाला ॥ गतिः । इति मेदिनी ॥ बाणः । लवणः । इति हेमचन्द्रः ॥ निर्झरे, पुं स्त्री । इति भरत- द्विरूपकोषः ॥

सरः, त्रि, (सृ + अच् ।) सारकः । भेदकः । यथा, राजवल्लभः । “पिप्पली मधुरा वृष्या कटुका दीपनी सरा ॥” गमनकर्त्तरि, त्रि ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर पुं।

कृत्रिमपद्माकरः

समानार्थक:कासार,सरसी,सर

1।10।28।1।5

पद्माकरस्तडागोऽस्त्री कासारः सरसी सरः। वेशन्तः पल्वलं चाल्पसरो वापी तु दीर्घिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर¦ न॰ सरति सृ--अच्।

१ सरोवरे शब्दच॰।

२ जले जटा॰।

३ लवणे

४ वाणे च हमच॰।

५ दध्यग्रे दधिमस्तौ रत्नमा॰।

६ तज्जाते नवनीते च। भावे अच्।

७ भेदने

८ गमनेच। कर्त्तरि अच्।

९ सारके

१० भेदके राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर¦ mfn. (-रः-रा-रं)
1. Who or what goes, occurring chiefly in composi- tion, as अनुसर, अवसर, &c.
2. Cathartic, purgative. m. (-रः)
1. The thick part or coagulum of curds or milk, cream, &c.
2. Going, motion.
3. An arrow.
4. Saltness, salt.
5. A string. n. (-रं)
1. A lake, a pool.
2. Water. mf. (-रः-रा or -री) A cascade, a water-fall; also शर। E. सृ to go, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर [sara], a. [सरति-सृ-अच्]

Going or moving.

Cathartic, purgative.

रः Going, motion.

An arrow.

The coagulum of curds or milk, cream.

Salt.

A string, necklace; अयं कण्ठे बाहुः शिशिरमसृणो मौक्तिकसरः U. 1.39.29.

A water-fall.

A short vowel (in prosody).

रम् water.

A lake, pool.

रा Motion, movement.

A cascade. -री A water-fall.-Comp. -उत्सवः a crane. -उदकम् the water of a pond. -जम् fresh butter; cf. शरज.

पत्रिका the new leaf of a lotus.

a lotus.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर mf( आ)n. (fr. सृ)fluid , liquid VS.

सर mf( आ)n. cathartic , purgative , laxative Sus3r. Va1gbh.

सर mf( आ)n. ( ifc. f( ई). Pa1n2. 3-2 , 18 )going , moving etc. (See. अनु-, अभि-, पुरः-स्)

सर m. going , motion L.

सर m. a cord , string(See. प्रति-, मणि-, मुक्ता-मणि-, and मौक्तिक-स्)

सर m. a short vowel (in prosody) Col.

सर m. salt L.

सर m. N. of वायुor the wind L.

सर m. a waterfall L.

सर m. often v.l. or w.r. for शर(also in comp. सर-जetc. for शर जetc. )

सर m. a brook AV. TS.

सर m. a cascade , waterfall L.

सर m. Paederia Foetida L.

सर n. a lake , pool (also irregularly in comp. for सरस्) Un2. iv , 188 Sch.

सर n. milk L.

सर etc. See. p. 1182 , col. 1.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a वानर chief. Br. III. 7. २३२.

"https://sa.wiktionary.org/w/index.php?title=सर&oldid=505406" इत्यस्माद् प्रतिप्राप्तम्