निरर्थक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरर्थकम्, त्रि, (निर्गतोऽर्थो यस्मात् । कप् ।) निष्फ- लम् । तत्पर्य्यायः । मोघम् २ । इत्यमरः । ३ । १ । ८१ ॥ विफलम् ३ । इति जटाधरः ॥ (यथा, भागवते । ४ । १६ । १९ । “अयन्तु साक्षाद्भगवांस्त्र्यधीशः कूटस्थ आत्मा कलयावतीर्णः । यस्मिन्नविद्यारचितं निरर्थकं पश्यन्ति नानात्वमपि प्रतीतम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरर्थक वि।

निष्प्रयोजनम्

समानार्थक:मोघ,निरर्थक

3।1।81।2।2

अन्तो जघन्यं चरममन्त्यपाश्चात्यपश्चिमाः। मोघं निरर्थकं स्पष्टं स्फुटं प्रव्यक्तमुल्बणम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरर्थक¦ त्रि॰ निर्गतोऽर्थो यस्य प्रा॰ ब॰ वा कप्।

१ निष्फले
“प्रसादो निष्फलो यस्य क्रोधश्चापि निरर्थकः” भा॰ उ॰

३५ अ॰।
“इत्थं जग्म निरर्थकं क्षितितलेऽरुण्ये यथामालती” सा॰ द॰।

२ अभिधेयशून्ये

३ काव्यदोषभेदे च
“निरर्थकं तुहीत्यादि पूरणैकप्रयोजनम्” चन्द्रा॰गौतमोक्ते

४ निग्रहस्थानभेदे
“वर्णक्रमनिर्देशवन्निरर्थकम्” सू॰
“यथा नित्यः शब्दः कचटतपय्जवगडदश्त्वात्झभञ्घढधषबदिति एवम्प्रकारं निरर्थकम् अभिधाना-भिधेयभावानुपपत्तौ अर्थगतेरभावाद् वर्णा एव क्रमेण[Page4084-b+ 38] निर्दिश्यन्त इति” भा॰।
“वर्णानां क्रमेण निर्देशोजवगडेत्यादिप्रयोगस्तत्तुल्यो निर्देशोर्निरर्थकं निग्रह-स्थानम् अवाचकपदप्रयोग इति फलितार्थः। अवाचकत्वंच शक्त्या निरूढलक्षणया शास्त्रपरिभाषया वा बोध्यंसमयबन्धव्यतिरेकेणेति बिशेषणीयं तेन यत्रापभ्रंशेनविचारः कर्तव्य इति समयबन्धस्तत्रापभ्रंशे न दोषः। झटिति संवरेण तु न दोष इत्युक्तप्रायम्। अस्य सम्भवःप्रमादादित्यवधेयम्” वृत्तिः। क्रमश्चेहाक्षरसमाम्नायेमाहेश्वरे सूत्रे यथा पठितास्तथेत्यर्थः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरर्थक¦ mfn. (-कः-का-कं)
1. Vain, fruitless, unprofitable.
2. Unmeaning. E. निर् not, अर्थ object, end, कन् added.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरर्थक/ निर्--अर्थक mf( इका)n. useless , vain , unsuccessful MBh. Ka1v. etc. (606632 अम्ind. R. Bhartr2. ; 606632.1 -त्वn. Mr2icch. )

निरर्थक/ निर्--अर्थक mf( इका)n. unmeaning , nonsensical MBh.

निरर्थक/ निर्--अर्थक mf( इका)n. (said of a consonant)= -अर्थVPra1t. Sch.

निरर्थक/ निर्--अर्थक n. (in phil. ) a nonsensical objection

निरर्थक/ निर्--अर्थक n. (in rhet. )an expletive.

"https://sa.wiktionary.org/w/index.php?title=निरर्थक&oldid=500666" इत्यस्माद् प्रतिप्राप्तम्