चर्च

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्च¦ अध्ययने चुरा॰ उभ॰ सक॰ सेट्। चर्चयति--ते अचच-र्चत्--त्। चर्चितः चर्चा।

चर्च¦ उक्तौ भर्त्सने च तु॰ पर॰ सक॰ सेट्। चर्चति अचर्च्चीत्। उक्तिरत्र विचारार्थपरिभाषणम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्च¦ r. 6th cl. (चर्चति)
1. To speak or say.
2. To abuse, to reprove, to censure or condemn.
3. To injure or hurt.
4. To inquire, r. 10th cl. (चर्चयति-ते) To read over, to persue carefully, to study; also read चर्च्च। चुरा-उभ-सक-सेट् | तु-पर |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्चः [carcḥ], [चर्च्-अच्] Considering, deliberation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्च m. " repeating over in thought " , considering deliberation L. Sch.

"https://sa.wiktionary.org/w/index.php?title=चर्च&oldid=499534" इत्यस्माद् प्रतिप्राप्तम्