अन्तर्गत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तर्गतम्, त्रि, (अन्तः अन्तकरणात् गतं, अथवा अन्तर्मध्ये गतं प्राप्तम् ।) विस्मृतं । मध्यप्राप्तं । इति हेमचन्द्रः ॥ (“अन्तर्गतशवे ग्रामे” । इति मनुः । “सागरान्तर्गताः केचित्केचित् पर्ब्बतमाश्रिताः” । इति रामायणम् । आभ्यन्तरः । हृदयमध्यस्थितः । अन्तःकरणस्थः । “अन्तर्गतप्रार्थनमन्तिकस्थं” । इति शाकुन्तले । “आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च । नेत्रवक्त्रविकारैश्च गृह्यतेऽन्तर्गतं मनः” ॥ इति मनुः ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तर्गत वि।

विस्मृतम्

समानार्थक:अन्तर्गत,विस्मृत

3।1।86।2।1

ग्रन्थितं सन्दितं दृब्धं विसृतं विस्तृतं ततम्. अन्तर्गतं विस्मृतं स्यात्प्राप्तप्रणिहिते समे॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तर्गत¦ त्रि॰ अन्तःअन्तकरणे गतः। अन्तःकरणस्थे देहस्थे च
“अन्तर्गतं प्राणभृतां हि वेद” इति रघुः।
“येषामन्तर्गतंपापं जनानां पुण्यकर्म्मणामिति” पुरा॰
“अन्तर्गता मदन-वह्निशिखावली या सा बाध्यते किमिह चन्दनचर्च्चिते-नेति” उद्भटः। अभ्यन्तरस्थे च
“अन्तर्गतशवे ग्रामे वृष-लस्य च सन्निधाविति”।
“नेत्रवक्त्रविकारेण गृह्यते-ऽन्तर्गतं मनः” इति च मनुः। अन्तर्गतफलारम्भाःशस्यानामिव सम्पदः” इति रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तर्गत¦ mfn. (-तः-ता-तं)
1. Forgotten.
2. Intermediate, interposed.
3. Inner, internal, within. E. अन्तर् within, and गत gone, part. past of गम।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तर्गत [antargata], p. p. -गामिन् a.

Gone into or between, crept into (as a bad word &c.).

Being or seated in, included in or by, existing in, belonging to; ˚शवे ग्रामे Ms.4.18; लघुद्वीपा जम्बूद्वीपान्तर्गता एव H.3.; पार्थिवानि च भूतानि सागरान्तर्गतानि च Rām.

Being in the interior, hidden, concealed, internal, inward, secret, suppressed; अन्तर्गतमपास्तं मे रजसो$पि परं तमः Ku.6.6 inward; सौमित्रिरन्तर्गतबाष्पकण्ठः R.14.53. with suppressed tears; K.6; ˚तां हृदयशुद्धिम् 135 inward; अन्तर्गतं प्राणभृतां हि वेद सर्वं भवान्भावम् R.2.43 internal, seated in the breast or heart; ˚फलारम्भाः 1.59; ˚तो हृदयाभिलाषः K.143; ˚तेन चन्द्रापीडेन 198; नेत्रवक्त्रविकारैश्च लक्ष्यते$न्तर्गतं मनः inward or secret motives of the mind Pt.1.44; बाह्यैर्विभावयेल्लिङ्गैर्भावमन्तर्गतं नृणाम् Ms.8.25; ˚गतप्रार्थनम् Ś.7.2 inwardly longing (for the same).

Slipped out of memory, forgotten.

Vanished, disappeared.

Destroyed. -Comp. -उपमा a concealed simile (the particle of comparison being omitted.)-मनस् = अन्तर्मनस् q. v.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तर्गत/ अन्तर्--गत etc. See. अन्तर्-गम्.

अन्तर्गत/ अन्तर्-गत mfn. gone between or into , being in , included in

"https://sa.wiktionary.org/w/index.php?title=अन्तर्गत&oldid=486573" इत्यस्माद् प्रतिप्राप्तम्