वाद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वादः, पुं, (वद् + घञ् ।) यथार्थबोधेच्छो- र्वाक्यम् । यथा, -- “विजिगीषोः कथा जल्पो वादस्तत्त्वविवे- दिषोः ।” इति जटाधरः ॥ अस्य लक्षणं यथा । प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्ष- परिग्रहो वादः । इति गोतमसूत्रम् ॥ * ॥ अपि च । “सर्गाणामादिरन्तश्च मध्यञ्चैवाहमर्ज्जुन ! । अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥” इति भगवद्गीतायाम् १० अध्यायः ॥ “प्रवदतां वादिनां सम्बन्धिन्यो वादजल्पवितण्डा- ख्यास्तिस्रः कथाः प्रसिद्धास्तासां मध्ये वादो- ऽहम् । यत्र द्वाभ्यामपि प्रमाणतर्कतश्च स्वपक्षः स्थाप्यते परपक्षश्छलजातिनिग्रहस्थानैर्दूष्यते स जल्पो नाम । यत्र त्वेकः स्वपक्षं स्थापयति अन्यस्तु छलजातिनिग्रहस्थानैस्तत् पक्षं दूषयति न तु स्वपक्षं स्थापयति सा वितण्डा नाम कथा । तत्र जल्पवितण्डे विजिगीषमाणयोर्वादिनोः शक्तिपरीक्षामात्रफले । वादस्तु वीतरागयोः शिष्याचार्य्ययोरन्ययोर्वा तत्त्वनिरूपणफलः । अतोऽसौ श्रेष्ठत्वान्मद्विभूतिरित्यर्थः ।” इति तट्टी- कायां श्रीधरस्वामी ॥ (“तत्र वादः । वादो नाम यः परस्परेण सह शास्त्रपूर्ब्बकं विगृह्य कथयति । स वादो द्विविधः संग्रहेण जल्पो वितण्डा च । तत्र पक्षाश्रितयोर्वचनं जल्पः । जल्पविपर्य्ययो वितण्डा ।” इति चरके विमान- स्थानेऽष्टमेऽध्याये ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाद¦ पुंस्त्री वद--घञ्।

१ तत्त्वबुभुत्सया कथने
“प्रमाणतर्कसाध-नोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रति-पक्षपरिप्रहो वादः इति

२ तौतमोक्ते विचारात्मकेवाक्यभेदे।
“वादः प्रवदतामहम्” गीता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाद¦ m. (-दः)
1. Demonstrated conclusion, reply, result.
2. Discourse, [Page643-b+ 60] discussion, defined as the speech of one desirous to know the truth.
3. A plaint, an accusation.
4. Sound, sounding.
5. Rumour, report. E. वद् to speak, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाद [vāda] दा [dā] लः [lḥ], (दा) लः The sheat-fish.

वादः [vādḥ], [वद्-घञ्]

Talking, speaking.

Speech, words, talk; वेदवादररताः पार्थ नान्यदस्तीति वादिनः Bg.2.42; सामवादाः सकोपस्य तस्य प्रत्युत दीपकाः Śi.2.55; so कैतववादः Gīt.8; सान्त्ववादः &c.

A statement, an assertion, allegation; अवाच्यवादांश्च बहून् वदिष्यन्ति तवाहिताः Bg.2.36.

Narration, account; शाकुन्तलादीनितिहासवादान् Māl.3.3.

Discussion, dispute, controversy; वादयुद्धप्रधानाश्च मध्यमा राजसी गतिः Ms.12.46; वादे वादे जायते तत्त्वबोधः Sūbhāṣ; सीमा˚.

A reply.

An exposition, explanation; अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् Bg.10.32.

A demonstrated conclusion, theory, doctrine; इदानीं परमाणुकारण- वादं निराकरोति S. B. (and in diverse other places of the work); परिणामवाद 'the theory of evolution'; so नास्तिक˚.

Sounding, sound.

Report, rumour.

A plaint (in law).

Advice, counsel.

Agreement. -Comp. -अनुवादौ (m. du.)

assertion and reply, plaint and reply, accusation and defence.

dispute, controversy. -कर, -कृत् a. causing a dispute. -कर्तृ a player on a musical instrument. -ग्रस्तa. disputed, in dispute; वादग्रस्तो$यं विषयः. -चञ्चु a. clever in repartees or witty replies. -द a. emulating, vying with. -नक्षत्रमाला (मालिका) a defence of the Vedānta against the Mīmāṁsā doctrine. -प्रतिवादः controversy. -युद्धम् a dispute, controversy; Ms.12.46.-रत a. disputatious. -वादिन् m. a Jaina. -विवादः disputation, discussion, debate. -साधनम् establishing an assertion.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाद mfn. (fr. वद्)speaking of or about(See. ब्रह्म-व्)

वाद mfn. causing to sound , playing(See. वीणा-व्)

वाद m. speech , discourse , talk , utterance , statement Mn. MBh. etc.

वाद m. ( ifc. )speaking about , mentioning MBh. Hariv. BhP.

वाद m. advice , counsel MBh.

वाद m. a thesis , proposition , argument , doctrine Sarvad. Sus3r.

वाद m. discussion , controversy , dispute , contest , quarrel Mn. MBh. etc.

वाद m. agreement Das3.

वाद m. cry , song , note (of a bird) AitBr.

वाद m. sound , sounding (of a musical instrument) Pan5cat.

वाद m. demonstrated conclusion , result W.

वाद m. a plaint , accusation ib.

वाद m. a reply ib.

वाद m. explanation , exposition (of holy texts etc. ) MW.

वाद m. report , rumour ib.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--an अमिताभ god. Br. II. ३६. ५४.

"https://sa.wiktionary.org/w/index.php?title=वाद&oldid=504238" इत्यस्माद् प्रतिप्राप्तम्