नभस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नभः, [स्] क्ली, (नह्यते मेघैरिति । नह बन्धने + “नहेर्दिवि भश्च ।” उणां ४ । २१० । इति असुन् भश्चान्तादेशः ।) आकाशम् । इत्यमरः । १ । २ । १ ॥ (यथा, मनुः । ४ । ३७ । “नेक्षेतोद्यन्तमादित्यं नास्तं यान्तं कदाचन । नोपसृष्टं न वारिस्थं न मध्यं नभसो गतम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नभस् पुं।

आकाशः

समानार्थक:द्यो,दिव्,अभ्र,व्योमन्,पुष्कर,अम्बर,नभस्,अन्तरिक्ष,गगन,अनन्त,सुरवर्त्मन्,ख,वियत्,विष्णुपद,आकाश,विहायस्,विहायस्,नाक,द्यु,अव्यय,तारापथ,अन्तरिक्ष,मेघाध्वन्,महाबिल,शकुन,गगन,कीलाल,रोदस्,रोदसी

1।2।1।2।1

द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम्. नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम्. वियद्विष्णुपदं वा तु पुंस्याकाशविहायसी। विहायसोऽपि नाकोऽपि द्युरपि स्यात्तदव्ययम्. तारापथोऽन्तरिक्षं च मेघाध्वा च महाबिलम्. विहायाः शकुने पुंसि गगने पुन्नपुंसकम्.।

पदार्थ-विभागः : , द्रव्यम्, आकाशः

नभस् पुं।

श्रावणमासः

समानार्थक:श्रावण,नभस्,श्रावणिक,नभस्

1।4।16।2।3

वैशाखे माधवो राधो ज्येष्ठे शुक्रः शुचिस्त्वयम्. आषाढे श्रावणे तु स्यान्नभाः श्रावणिकश्च सः॥

पदार्थ-विभागः : , द्रव्यम्, कालः

नभस् पुं।

श्रावणमासः

समानार्थक:श्रावण,नभस्,श्रावणिक,नभस्

3।3।233।2।2

छन्दः पद्येऽभिलाषे च तपः कृच्छ्रादिकर्म च। सहो बलं सहा मार्गो नभः खं श्रावणो नभाः॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नभस्¦ न॰ नह्यते मेघैः नह--बन्धने
“नहेर्भश्च” उणा॰ असुन्भश्चान्तादेशः।

१ गगने
“औमित्युक्तवतोऽथ शार्ङ्गिणइति व्याहृत्य वाचं नभस्तस्मिन्नुत्पतिते” माघः।

२ श्रावणेमासि पु॰ अमरः। बाहुल्येन मेघसम्बन्धात्तस्य तथा-त्वम्।
“नभोनभस्यत्वमलम्भितद्दृशौ” नैष॰
“नभाश्चनभस्यश्च वार्षिकावृतू” यजु॰

१४ ।

१५ ।
“नभोनभस्ययो-र्वृष्टिमवग्रैवान्तरे” रघुः।

३ मेघे अमरः नभस्यशब्देदृश्यम्।

४ उदके निघण्टुः।

५ घ्राणे

६ वर्षे

७ पतद्ग्रहेपु॰ मेदि॰

८ पलितशीर्षे शब्दर॰

९ लग्नतोदशमस्थाने ज्यो॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नभस्¦ m. (-भाः)
1. The month Sra4vana, (July-August)
2. A cloud.
3. The rains, rainy season.
4. Smell.
5. The fibres in the root of the lotus.
6. A bird.
7. A grey-headed man. n. (-भः) sky, atmosphere, ether or heaven. E. नभ् to injure, to be annihilated, (at the end of the world,) Una4di affix असुन्, or नह् to bind, and भ substituted for ह।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नभस् [nabhas], n. [नह्यते मेधैः नह्-असुन् भश्चान्तादेशः; cf. Uṇ. 4.21]

The sky, atmosphere; R.5.29; नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् Bg.1.19; वनान्तरे तोयमिति प्रधाविता निरीक्ष्य भिन्नाञ्जनसंनिभं नभः Ṛs.1.11.

A cloud.

Fog, vapour.

Water.

Period of life, age. -m.

The rains or rainy season.

The nose, smell.

N. of the month of Śrāvaṇa (corresponding to JulyAugust), (said to be n. also in this sense); प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थी Me.4; R.12.29;17.41;18.6; N.9.84; श्रावणे तु स्यान्नभाः श्रावणिकश्च सः Ak.; पञ्चमो$यं तु संप्राप्तः नभाः श्यामनभाः शुभः Śiva. B.26.57.

The fibres in the root of the lotus.

A spitting-pot. (du.) Both the worlds, heaven and earth. -Comp. -अम्बुपः the Chātaka bird. -केतनः, -पान्थः the sun,-क्रान्तिन् m. a lion. -ग a. going in the sky (as a star, god, bird &c.). -गजः a cloud. -गति f. soaring, flying. -चक्षुस् m. the sun.

चमसः the moon.

magic. -चर a. moving in the sky; निकामतप्ता विविधेन वह्निना नभश्चरेणेन्धनसंभृतेन सा Ku.5.23.

(रः) a god or demi-god; नभश्चरैर्गीतयशाः स लेभे R.18.6.

तलम् the atmosphere.

the lower region of the sky; (लेभे) नभस्तलश्यामतनुं तनूजम् R.18.6. -दुहः a cloud.-दृष्टि a.

blind.

looking towards the sky. -द्वीपः, -धूमः a cloud. -नदी the celestial Ganges. -प्राणः wind. -मणिः the sun. -मण्डलम् the firmament the atmosphere; नेदं नभोमण्डलमम्बुराशिः S. D.1. ˚दीप. the moon. -योनिः an epithet of Śiva. -रजस् n. darkness.-रूप a. gloomy, dark. -रेणुः f. fog-mist. -लयः smoke.-लिह् a. licking the sky, lofty, very high; cf. अलिह.-वटः atmosphere. -वीथी the sun's path. -श्वासः wind.-सद् m.

a star. -3 a god; अतीनिपज्ञान- निधिर्नभःसदः Śi.1.11. -सरित् f.

the milky way.

the celestial Ganges. -स्थलः an epithet of Śiva. -स्थली the sky. -स्पृश् a. reaching the sky, lofty.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नभस् n. (See. नभ)mist , clouds , vapour ( esp. of the सोम) RV. AV. S3Br.

नभस् n. the sky or atmosphere( du. heaven and earth AV. ) MBh. Ka1v. etc.

नभस् n. ether (as an element) BhP.

नभस् m. ( L. )N. of a month in the rainy season(= श्रावण, July-August) S3Br. Ragh. Sus3r.

नभस् m. the sun Naigh. i , 4

नभस् m. period of life , age L.

नभस् m. clouds , rainy season L.

नभस् m. the nose or smell(= घ्राण) L.

नभस् m. a rope made of lotus fibres L.

नभस् m. a spitting-pot L.

नभस् m. N. of a prince (son of नलand father of पुण्डरीक) Ragh. VP. [ cf. Gk. ? ; Lat. ne8bula ; Slav. nebo ; Germ. ne0bul , ne0bel , Nebel ; Angl.Sax. nifol , " dark. "]

"https://sa.wiktionary.org/w/index.php?title=नभस्&oldid=500541" इत्यस्माद् प्रतिप्राप्तम्