सत्त्व

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्त्वम्, क्ली, (सतो भावः । सत् + त्व ।) प्रकृते- र्गुणविशेषः । अत्र सत्त्वं प्रकाशकज्ञानं सुख- हेतुः । सतो भावः सत्त्वम् । त्वतौ भावे इति त्वं निपातनात्तलोप इति केचित् । सत्त्वं हितकार मिति बहवः । इत्यमरभरतौ ॥ * ॥ (यथा, मनुः । १२ । २४ । “सत्त्वं रजस्तमश्चैव त्रीन् विद्यादात्मनो गुणान् । र्यैर्व्याप्येमान् स्थितो भावान् महान् सर्व्वान- शेषतः ॥”) महाभारतमते सुखजनकगुणः । तस्य धर्म्माः । प्रसादः १ हर्षः २ प्रीतिः ३ असन्देहः ४ धृतिः ५ स्मृतिः ६ । इति मोक्षधर्म्मः ॥ द्रव्यम् । असुः । (यथा, रामायणे । २ । ६० । १ । “ततो भूतोपसृष्टेव वेपमाना पुनः पुनः । धरण्यां गतसत्त्वेव कौशल्या सूतमब्रवीत् ॥)” व्यवसायः ! इत्यमरः ॥ पिशाचादिः । (यथा, रामायणे । २ । ३३ । १० । “अद्य नूनं दशरथः सत्त्वमाविश्य भाषते । न हि राजा प्रियं पुत्त्रं विवासयितुमर्हति ॥”) बलम् । (यथा, रघुः । ४ । ७२ । “शशंस तुल्यसत्त्वानां सैन्यघोषेऽप्यसम्भ्रमम् । गुहाशयानां सिंहानां परिवृत्त्यावलो- कितम् ॥”) स्वभावः । (यथा, किराते । १२ । ३९ । “सत्त्वविहितमतुलम्भुजयो- र्बलमस्य पश्यत मृधेऽधिकुप्यतः ॥”) आत्मा । चित्तम् । इति मेदिनी ॥ रसः । आयुः । इति धरणिः ॥ कुबेरः । इति हेमचन्द्रः ॥ धनम् । आत्मता । इति शब्दरत्नावली ॥

सत्त्वः, पुं, क्ली, (सत्त्वमस्त्यस्येति । अर्शआदि- त्वादच् ।) जन्तुः । इत्यमरः ॥ (यथा, रघुः । २ । ८ । “रक्षापदेशान्मुनिहोमधेनोः वन्यान् विनेष्यन्निव दुष्टसत्त्वान् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्त्व नपुं।

गुणः

समानार्थक:सत्त्व,रजस्,तमस्,रस

1।4।29।2।3

क्षेत्रज्ञ आत्मा पुरुषः प्रधानं प्रकृतिः स्त्रियाम्. विशेषः कालिकोऽवस्था गुणाः सत्त्वं रजस्तमः॥

पदार्थ-विभागः : , गुणः

सत्त्व नपुं।

शरीरवायुः

समानार्थक:प्राण,अपान,समान,उदान,व्यान,सत्त्व

3।3।213।2।1

शिवा गौरीफेरवयोर्द्वन्द्वं कलहयुग्मयोः। द्रव्यासु व्यवसायेऽपि सत्त्वमस्त्री तु जन्तुषु॥

पदार्थ-विभागः : , द्रव्यम्, वायुः

सत्त्व नपुं।

वस्तु

समानार्थक:अर्थ,पद,सत्त्व

3।3।213।2।1

शिवा गौरीफेरवयोर्द्वन्द्वं कलहयुग्मयोः। द्रव्यासु व्यवसायेऽपि सत्त्वमस्त्री तु जन्तुषु॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

सत्त्व नपुं।

व्यवसायः

समानार्थक:सत्त्व

3।3।213।2।1

शिवा गौरीफेरवयोर्द्वन्द्वं कलहयुग्मयोः। द्रव्यासु व्यवसायेऽपि सत्त्वमस्त्री तु जन्तुषु॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

सत्त्व पुं-नपुं।

जन्तुः

समानार्थक:सत्त्व

3।3।213।2।1

शिवा गौरीफेरवयोर्द्वन्द्वं कलहयुग्मयोः। द्रव्यासु व्यवसायेऽपि सत्त्वमस्त्री तु जन्तुषु॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्त्व¦ न॰ सतोभावः त्व।

१ सांख्यसिद्धे प्रकाशादिसाधनेप्रकृत्यवयवे पदार्थे प्रकृतिशब्दे दृश्यम्
“सत्त्वं लघु प्रका-शकमष्टम्” सां॰ का॰। अयं द्वितकारः पृषो॰ एकतकारः।

२ द्रव्ये

३ प्राणेषु

४ व्यवसाये

५ बले

६ स्वभावे

७ पिशाचादौशब्दच॰

८ चित्ते मेदि॰
“सत्त्वे तप्यमाने तत्संक्रान्तःपुरुषोऽपि तप्यत इव” पात॰ भा॰।

९ रसे

१० आयुषि



१ धने।

१२ आत्मनि च शब्दच॰

१३ सत्तारूपे

१४ जा-तिभेदे

१४ विद्यमानतायाञ्च द्वितकारः।

१५ जन्तुषु पु॰ न॰अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्त्व¦ n. (-त्त्वं)
1. One of the three Gun4as or properties of man and nature; the quality of excellence or goodness: that which enlightens, constitutes knowledge, and is the cause of truth, and the predominance of which renders the person, in whom it resides, virtuous, gentle, devout, charitable, chaste, honest, &c., and the thing, pure, mild, &c.
2. Substance, thing, either elementary substance, as, earth, air fire, &c., or anything of which some property may be predicated.
3. Mind, intellect.
4. Nature, natural, property or disposition.
5. Vigour, power.
6. Strength.
7. Self-possession or command.
8. Breath.
9. Being, existence.
10. Essence, substance.
11. Wealth.
12. Certainty.
13. Life, the principle of being.
14. A substantive, noun.
15. A demon, a goblin. mn. (-त्त्वः-त्त्वं)
1. An animal, a being.
2. An embryo. E. षद् to perish, aff. त्वत्; or सत् being, good, excellent, &c., त्व aff. of the abstract: one त being rejected also, it is read सत्व |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्त्वम् [sattvam], [सतो भावः] (Said to be m. also in the first ten senses)

Being, existence, entity.

Nature, essence.

Natural character, inborn disposition; अच्योष्ट सत्त्वान्नृपतिश्च्युताशः Bk.3.2.

Life, spirit, breath, vitality, principle of vitality; उद्गतानीव सत्त्वानि बभूवुरमनस्विनाम् Rām.2.48.2; चित्रे निवेश्य परिकल्पित- सत्त्वयोगा Ś.2.1.

Consciousness, mind, sense; वाक्च सत्वं च गोविन्द बुद्धौ संवेशितानि ते Mb.12.46.4; Bg.16.1; Bhāg.7.15.41.

An embryo.

Substance, thing, wealth.

An elementary substance such as earth, air, fire &c.

(also m.) A living or sentient being, animal, beast; वन्यान् विनेष्यन्निव दुष्टसत्त्वान् R.2.8;15.15; किं नो$पत्यनिर्विशेषाणि सत्वानि विप्रकरोषि Ś7; Māl.9; यश्चासूनपि संत्यजेत् करुणया सत्त्वार्थमभ्युद्यतः Nāg.2.1.

An evil spirit, a demon, ghost; अद्य नूनं दशरथः सत्त्वमाविश्य भाषते Rām.2.33.1.

Goodness, virtue, excellence.

Truth, reality, certainty.

Strength, energy, courage, vigour, power, inherent power, the stuff of which a person is made; निजमेव सत्त्वमुपकारि साम् Ki.18. 14; Mb.12.313.17; क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे Subhāṣ.; R.5.31; Mu.3.22.

Wisdom, good sense.

The quality of goodness or purity regarded as the highest of the three Guṇas q. v.; (it is said to predominate most in gods and heavenly beings).

A natural property or quality, characteristic.

A noun, substantive.

Intellect (बुद्धि); अघ्राणमवितर्कं च सत्त्वं प्रविशते परम् Mb.12.24.18.

The subtle body of individual soul (लिङ्गशरीर); गृहाणीव हि मर्त्यानामाहुर्देहानि पण्डिताः । कालेन विनियुज्यन्ते सत्त्वमेकं तु शाश्वतम् ॥ Mb.11.3.8. -Comp. -अनुरूप a.

according to one's inborn disposition or inherent character; सर्वः कृच्छ्रगतो$पि वाञ्छति जनः सत्त्वानुरूपं फलम् Bh.2.3.

according to one's means or wealth; सत्त्वानुरूपाहरणीकृतश्रीः R.7.32. (Malli's interpretation does not appear to suit the context). -आत्मन् m. the individual soul (लिङ्गदेह); वशे तिष्ठति सत्त्वात्मा सततं योगयोगिनाम् Mb.12.253.6.

उत्साहः natural energy.

energy and courage.

उद्रेकः excess of the quality of goodness.

pre-eminence in strength or courage. -गुणः the quality of purity or goodness. -तनुः epithet of Viṣṇu; श्रेयांसि तत्र खलु सत्त्वतनोर्नृणां स्युः Bhāg.1.2.23. -धातुः the animal sphere. -धामन् epithet of Viṣṇu.

योगः dignity; Kau. A.1.9.

association with life; चित्रे निवेश्य परिकल्पितसत्त्वयोगा Ś.2.1. -लक्षणम् signs of pregnancy; तत्कथमिमामभिव्यक्तसत्त्वलक्षणां ... प्रतिपत्स्ये Ś.5. -लोकः a world of living beings. -विप्लवः loss of consciousness.

विहित caused by nature.

caused by goodness.

virtuous, upright. -संशुद्धिः f. purity or uprightness of nature; अभयं सत्त्वसंशुद्धिः Bg.16.1. -संपन्न a.

endowed with goodness, virtuous.

equable, evenminded.

संप्लवः loss of strength or vigour.

universal destruction.

सारः essence of strength.

a very powerful person. -स्थ a.

being in the nature of things.

inherent in animals.

animate.

characterized by goodness, good, excellent. -स्थः a Yogi; कर्मस्था विषयं ब्रूयुः सत्त्वस्था समदर्शिनः Mb.12.238.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्त्व/ सत्--त्व See. below.

सत्त्व/ सत्-त्व n. ( ifc. f( आ). )being , existence , entity , reality( ईश्वर-स्, " the existence of a Supreme Being ") , TS. etc. etc.

सत्त्व/ सत्-त्व n. true essence , nature , disposition of mind , character Pan5cavBr. MBh. etc.

सत्त्व/ सत्-त्व n. spiritual essence , spirit , mind Mun2d2Up. Ya1jn5. MBh. BhP.

सत्त्व/ सत्-त्व n. vital breath , life , consciousness , strength of character , strength , firmness , energy , resolution , courage , self-command , good sense , wisdom , magnanimity MBh. R. etc.

सत्त्व/ सत्-त्व n. the quality of purity or goodness (regarded in the सांख्यphil. as the highest of the three गुणs [q.v.] or constituents of प्रकृतिbecause it renders a person true , honest , wise etc. , and a thing pure , clean etc. ) MaitrUp. Mn. Ya1jn5. etc. MBh. R.

सत्त्व/ सत्-त्व n. material or elementary substance , entity , matter , a thing Nir. Pra1t.

सत्त्व/ सत्-त्व n. a substantive , noun W.

सत्त्व/ सत्-त्व m. n. a living or sentient being , creature , animal Mn. MBh. etc.

सत्त्व/ सत्-त्व m. embryo , fetus , rudiment of life(See. -लक्षणा)

सत्त्व/ सत्-त्व m. a ghost , demon , goblin , monster R. VarBr2S. Katha1s.

सत्त्व/ सत्-त्व m. N. of a son of धृत-राष्ट्रMBh.

सत्त्व/ सत्-त्व See. p. 1135 , col. 2.

"https://sa.wiktionary.org/w/index.php?title=सत्त्व&oldid=505284" इत्यस्माद् प्रतिप्राप्तम्