स्मरण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मरणम्, क्ली, (स्मृ + ल्युट् ।) स्मृतिः । तत्पर्य्यायः । आध्यानम् २ स्मृतिः ३ । इति हेमचन्द्रः ॥ चिन्ता ४ चर्च्चा ५ । इति जटाधरः ॥ (यथा, कुमारे । ६ । १९ । “सत्यमर्काच्च सोमाच्च परमध्यास्महे पदम् । अद्य तूच्चैस्तरं ताभ्यां स्मरणानुग्रहात् तव ॥” अलङ्कारविशेषः । यथा, साहित्यदर्पणे । १० । ६६८ ॥ “सदृशानुभवाद्वस्तुस्मृतिः स्मरणमुच्यते ।” यथा, -- “अरबिन्दमिदं वीक्ष्य खेलत्खञ्जनमञ्जुलम् । स्मरामि वदनं तस्याश्चारु चञ्चललोचनम् ॥” “मयि सकपटमित्यादौ च” स्मृतेः सादृश्यानु- भवं विनोत्थापितत्वान्नायमलङ्कारः । राघवा- नन्दमहापात्रास्तु वैसादृश्यात् स्मृतिमपि स्मर- णालङ्कारमिच्छन्ति । तत्रीदादरणं तेषामेव यथा, -- “शिरीषमृद्वी गिरिपु प्रपेदे यदा यदा दुःखशतानि सीता । तदा तदास्याः सदनेषु मौख्य- लक्षाणि दध्यौ गलदश्रु रामः ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मरण¦ न॰ स्मृ--ल्युट्। ज्ञातवस्तुनोऽनुभवाधीनसंस्कारजन्येउद्बाधकसहकारेण जांयमाने

१ ज्ञानभेदे स्मृतिशब्देदृश्यम्। आध्याने हेमच॰।

२ चिन्तने जटा॰।

३ अर्था-लङ्कारभेदे सा॰ द॰। अलङ्कारशब्दे

४०

७ पृ॰ दृश्यम।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मरण¦ n. (-णं)
1. Recollecting, remembering.
2. Memory, recollection.
3. Regretting, remembering with regret, anxious thought.
4. Tradi- tion, traditional precept.
5. Name of a figure of speech.
6. Mental recitation of the name of a deity. E. स्पृ to remember, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मरणम् [smaraṇam], [स्मृ-ल्युट्]

Remembering, remembrance, recollection; केवलं स्मरणेनैव पुनासि पुरुषं यतः R.1.29.

Thinking of or about; यदि हरिस्मरणे सरसं मनः Gīt.1.

Memory.

Tradition, traditional precept; इति भृगुस्मरणात् (opp. श्रुति).

Mental recitation of the name of a deity.

Remembering with regret, regretting.

Rhetorical recollection, regarded as a figure of speech; thus defined: यथानुभवमर्थस्य दृष्टे तत्सदृशे स्मृतिः स्मरणम् K. P.1. -णी A rosary of beads (for counting).

Comp. अनुग्रहः a kind remembrance.

the favour of remembrance; अद्य तूच्चैस्तरं ताभ्यां स्मरणानुग्रहात्तव Ku. 6.19. -अपत्यतर्पकः a turtle, tortoise. -अयौगपद्यम् the non-simultaneousness of recollections. -पदवी death.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मरण n. the act of remembering or calling to mind , remembrance , reminiscence , recollection of( gen. or comp. ) MBh. R. etc.

स्मरण n. memory BhP.

स्मरण n. a kind of rhet. figure(See. स्मृति) Kpr.

स्मरण n. handing down by memory , tradition , traditional teaching or record or precept( इति स्मरणात्, " from its being so mentioned in the स्मृति" See. ) Kull. : Ya1jn5. Sch.

स्मरण n. mental recitation (of the name of a deity) , calling upon the name of a god MW.

"https://sa.wiktionary.org/w/index.php?title=स्मरण&oldid=505890" इत्यस्माद् प्रतिप्राप्तम्