पिशङ्ग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिशङ्गः, पुं, (पिंशतीति । पिश + “विडादिभ्यः कित् ।” उणां । १ । १२० । इत्यङ्गच् स च कित् ।) पिङ्गलवर्णः । तद्वति, त्रि । इत्यमरः । १ । ५ । १६ -- १७ ॥ (यथा, ऋग्वेदे । १ । ८८ । २ । “तेऽरुणेभिर्वरमा पिशङ्गैः शुभे कं यान्ति रथ- तूर्भिरश्वैः ॥” यथा च माघे । १ । ६ । “पिशङ्गमौञ्जीयुजमर्ज्जुनच्छविं वसानमेणाजिनमञ्जनद्युति । सुवर्णसूत्राकलिताधराम्बरां विडम्बयन्तं शितिवाससस्तनुम् ॥” नागभेदः । यथा, महाभारते । १ । ५७ । १६ । “भैरवो मुण्डवेदाङ्गः पिशङ्गश्चोद्रपारकः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिशङ्ग पुं।

कपिलवर्णः

समानार्थक:कडार,कपिल,पिङ्ग,पिशङ्ग,कद्रु,पिङ्गल,बभ्रु,हरि

1।5।16।2।4

श्यावः स्यात्कपिशो धूम्रधूमलौ कृष्णलोहिते। कडारः कपिलः पिङ्गपिशङ्गौ कद्रुपिङ्गलौ॥

पदार्थ-विभागः : , गुणः, रूपम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिशङ्ग¦ पु॰ पिश--अङ्गच् किच्च। पद्मधूलितुल्ये

१ पिङ्गलवर्णे

२ तद्वति त्रि॰ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिशङ्ग¦ mfn. (-ङ्गः-ङ्गा-ङ्गी-ङ्गं) Of a tawny or brown colour. m. (-ङ्गः) Tawny, (the colour.) E. पिश् to be a component part, अङ्गच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिशङ्ग [piśaṅga], a/ [पिंश्-अङ्गच् किच्च] Reddish-brown, reddish, of a tawny colour; मध्येसमुद्रं ककुभः पिशङ्गीः Śi.3.33;1.6; Ki.4.36. -ङ्गः The tawny colour.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिशङ्ग mf( ई)n. reddish , -rreddish-brown or -yellow , tawny RV. etc.

पिशङ्ग m. a -rreddish or tawny colour W.

पिशङ्ग m. N. of a serpent-demon Ta1n2d2Br. MBh.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Piśaṅga : m.: A mythical serpent.

Born in the kula of Dhṛtarāṣṭra, listed by Sūta among those offered in the snake sacrifice of Janamejaya; described as ‘fast as wind’ (vātavega), ‘having excess of poison’ (viṣolbaṇa) 1. 52. 15, 13.


_______________________________
*5th word in left half of page p40_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Piśaṅga : m.: A mythical serpent.

Born in the kula of Dhṛtarāṣṭra, listed by Sūta among those offered in the snake sacrifice of Janamejaya; described as ‘fast as wind’ (vātavega), ‘having excess of poison’ (viṣolbaṇa) 1. 52. 15, 13.


_______________________________
*5th word in left half of page p40_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Piśaṅga is the name of one of the two Unnetṛ priests officiating at the snake festival mentioned in the Pañcaviṃśa Brāhmaṇa.[१] Cf. Caka.

  1. xxv. 15, 3. Cf. Weber, Indische Studien, 1, 35.
"https://sa.wiktionary.org/w/index.php?title=पिशङ्ग&oldid=500957" इत्यस्माद् प्रतिप्राप्तम्