दृढ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृढम्, क्ली, (दृह वृद्धौ + क्तप्रत्ययेन निपातनात् साधुः ।) लौहम् । इति शब्दचन्द्रिका ॥ अति- शयः । इत्यमरः । ३ । १ । ७६ ॥

दृढः, त्रि, (दृह + क्तः । निपातनात् साधुः ।) स्थूलः । अतिशयः । प्रगाढः । (यथा, देवी- भागवते । १ । ६ । ३१ । “तदाकाशे श्रुतं ताभ्यां वाग्वीजं सुमनोहरम् । गृहीतञ्च ततस्ताभ्यां तस्याभ्यासो दृढः कृतः ॥”) बलवान् । इति मेदिनी । ढे, २ ॥ कठिनः । इत्यमरः । ३ । ३ । ४४ ॥

दृढः, पुं, रूपकभेदः । यथा, -- “दृढः प्रौढोऽथ खचरो विभवश्चतुरक्रमः । निशारुकः प्रतितालः कथिताः सप्त रूपकाः ॥” तल्लक्षणं यथा, -- “दृढाख्यः स्याल्लघुद्बन्द्बं ताले च हंसलीलके । चतुर्द्दशाक्षरैर्युक्तः शृङ्गारे परिकीर्त्तितः ॥” इति सङ्गीतदामोदरः ॥ (त्रयोदशमनो रौच्यस्य पुत्त्रविशेषः । यथा, हरि- वंशे । ७ । ८३ । “सुनेत्रः क्षत्त्रवृद्धिश्च सुतपा निर्भयो दृढः । रौच्यस्यैते मनोः पुत्त्रा अन्तरे तु त्रयोदशे ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृढ नपुं।

अतिशयः

समानार्थक:अतिशय,भर,अतिवेल,भृश,अत्यर्थ,अतिमात्र,उद्गाढ,निर्भर,तीव्र,एकान्त,नितान्त,गाढ,बाढ,दृढ,बलवत्,सुष्ठु,किमुत,सु,अति,अतीव,निर्भर

1।1।67।1।6

तीव्रैकान्तनितान्तानि गाढबाढदृढानि च। क्लीबे शीघ्राद्यसत्त्वे स्यात्त्रिष्वेषां सत्त्वगामि यत्.।

पदार्थ-विभागः : , गुणः, परिमाणः

दृढ वि।

कठिनम्

समानार्थक:खक्खट,कठिन,क्रूर,कठोर,निष्ठुर,दृढ,जरठ,मूर्तिमत्,मूर्त,घन,जठर,कर्कश

3।1।76।1।6

खक्खटं कठिनं क्रूरं कठोरं निष्ठुरं दृढम्. जरठं मूर्तिमन्मूर्तं प्रवृद्धं प्रौढमेधितम्.।

पदार्थ-विभागः : , द्रव्यम्

दृढ वि।

शक्तः

समानार्थक:दृढ

3।3।45।1।1

शक्तस्थूलौ त्रिषु दृढौ व्यूढौ विन्यस्तसंहतौ। भ्रूणोऽर्भके स्त्रैणगर्भे बाणो बलिसुते शरे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

दृढ वि।

स्थूलम्

समानार्थक:पीन,पीवन्,स्थूल,पीवर,दृढ

3।3।45।1।1

शक्तस्थूलौ त्रिषु दृढौ व्यूढौ विन्यस्तसंहतौ। भ्रूणोऽर्भके स्त्रैणगर्भे बाणो बलिसुते शरे॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृढ¦ त्रि॰ दृह दृहि वा वृद्धौ क्तः
“स्थूलबलयोः” इडभावः इदि-तोऽपि नि॰ नलोपः।

१ स्थूले

२ अशिथिले प्रगाढे

३ व-लवति च मेदि॰

४ कठिने अमरः

५ लौहे न॰ शब्दच॰। भावे क्त।

६ अतिशये न॰ अमरः। क्रियाविशेषणत्वेऽस्य क्लीवता
“दृढभक्तिरिति ज्येष्ठे” रघुव्या॰
“दृढंभक्तिरस्येति विग्रहः” मल्लिना॰।
“दृढा भक्तिश्चकेशवे” विष्णुस्तवः। दृढत्वं च काठिन्यं तच्च स्पर्शत्वव्याप्यंजातिभेदः, अशिथिलावयवसंयोगभेदः, उपचारात् अति-शयश्च।
“दृढकारी मृदुर्दान्तः क्रूराचारैरसंवसन्” मनुः
“दृढग्राही करोमीति जप्यं जपति जापकः। न संपूर्णो न संयुक्तो निरयं सोऽनुगच्छति” भा॰ शा॰

१९

७ अ॰। दृढस्य भावः इमनिच् द्रढिमन् तद्भावे पु॰
“बधान द्रागेव द्रढिमरमणीयं परिकरम्” गङ्गालहरीत्व दृढत्व न॰ तल् दृढता स्त्री ष्यञ् दार्ढ्य न॰ स्थौल्येअतिशये च। अतिशयेन दृढः इष्ठन् ऋतोरः द्रढिष्ठईयसुन् द्रढीयस अतिशयेन दृढे त्रि॰ ईयसुनि स्त्रियांङीप्। दृढं करोति णिच् ऋतोरः। द्रढयति
“वियोगोवैराग्यं द्रढयति च” प्रबोधचन्द्रो॰ त्रयोदशभनोः रुचेः

७ पुत्रभेदे पु॰।
“त्रयोदशस्य पुत्रास्ते विज्ञेयास्तु रुचेःसुताः। चित्रसेनो विचित्रश्च नयो धर्मभृतोधृतः। सुनेत्रःक्षत्रबुद्धिश्च सुतपा निर्भयो दृढः। रौच्यस्यैते मनोःपुत्रा अन्तरे तु त्रयोदशे” हरिवं॰

७ अ॰।

८ धृतराष्ट्र-पुत्रभेदे पु॰
“पुत्रास्तेऽभ्यर्दयन् भीमं दश दाशरथेःसमाः। नागदत्तो दृढरथो वीरबाहुरयोमुजः। [Page3666-b+ 38] दृढः सुहस्तो विरजाः प्रमाथश्चोग्रयाय्यपि। तान्दृष्ट्वा चुक्रुधे भीमोजगृहे भारसाधनान्। एकमेकंसमुद्दिश्य पातयामास मर्मसु। ते विद्धा व्यसवः पेतुस्यन्दनेभ्योऽमितौजसः” भा॰ द्रो॰

१५

७ अ॰

९ विष्णौ पु॰
“वेधाः स्वाङ्गोऽजितः कृष्णो दृढः सूङ्कर्षणोऽच्युतः” विष्णुसं॰
“स्वरूपसामर्थ्यादेः प्रच्युत्यभावात् दृढः” भा॰

१० रूपकभेदे पु॰
“दृढः प्रौढोऽथ खचरो विभव-श्चतुरक्रमः। निशारुकः प्रतितालः कथिताः सप्तरूपकाः” इत्युद्दिश्य
“दृढाख्यः स्याद् लघुद्वन्द्वं तालेऽत्रहंसलीलके। चतुर्दशाक्षरयुतः शृङ्गारे परिकीर्तितः” सङ्गीतदा॰। लीला॰ उक्ते

११ कुट्टकयणितभेदे कुट्टकशब्देदृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृढ¦ mfn. (-ढः-ढा-ढं)
1. Much, exceeding; (in this sense it is also an adverb declinable in the neuter gender.)
2. Hard, firm.
3. Able, powerful.
4. Bulky, massive, solid.
5. Strong.
6. Confirmed. n. (-ढं) Iron. E. दृह् to increase, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृढ [dṛḍha], a. [दृंह्-क्त नि˚ नलोपः]

Fixed, firm, strong, unswerving, untiring; असंगशस्त्रेण दृढेन छित्त्वा Bg.15.3; दृढभक्तिः H.3.58; दृढव्रतम् R.13.78.

Solid, massive.

Confirmed, established.

Steady, persevering; भजन्ते मां दृढव्रताः Bg.7.28.

Firmly fastened, shut fast.

Compact.

Tight, close, dense.

Strong, intense, great, excessive, mighty, severe, powerful; तस्याः करि- ष्यामि दृढानुतापम् Ku.3.8; R.11.46.

Tough.

Difficult to be drawn or bent (as a bow); दृढस्य धनुष आयमनम् Ch. Up.1.3.5.

Durable.

Reliable.

Certain, sure.

Hard-hearted, cruel; U.4.

Secure.

(In Math.) Reduced to the smallest number by a common divisor.

ढम् Iron.

A stronghold, fortress.

Excess, abundance, high degree

Anything fixed or firm or solid. -ढम् ind.

Firmly, fast.

Very much, excessively, vehemently.

Thoroughly. -Comp. -अङ्ग a. strong-limbed, stout. (-गम्) a diamond. -अनुतापः deep repentance; तस्याः करिष्यामि दृढानुतापम् Ku.3.8. -आयुधः an epithet of Śiva. -इषुधि a. having a strong quiver. -काण्डः, -ग्रन्थिः, -पत्रः a bamboo. -कारिन् a. resolute. -कट्टुकः (in Math.) a multiplier admitting of no further simplification or reduction. -गात्रिका granulated sugar. -ग्राहिन्a. seizing firmly, pursuing an object with untiring energy, resolute; दृढग्राही करोमीति जाप्यं जपति जापकः Mb.12. 197.11. -दंशकः a shark. -द्वार a. having the gates well-secured. -धनः an epithet of Buddha. -धन्वन्, -धन्विन् m. a good archer; राजानं दृढधन्वानं दिलीपं सत्यवादि- नम् Mb. -धृति a. resolute. -नाभः a spell for restraining अस्त्रs; Rām.1.29.5. -निश्चय a.

of firm resolve, resolute, firm.

confirmed. -नीरः, -फलः the cocoanut tree. -पाद a. resolute. (-दः) an epithet of Brahmā. -पृष्ठकः a tortoise. -प्रतिज्ञ a. firm to a promise, true to one's word, faithful to an agreement. -प्रत्ययः firm confidence, settled conviction; संप्राप्तान्न पुरा न संप्रति न च प्राप्तौ दृढप्रत्ययान् Bh.3. -प्ररोहः the holy fig tree.-प्रहारिन् a.

striking hard.

hitting firmly, shooting surely. -भक्ति a. faithful, devoted. -भाजकः (In Math.) the greatest common measure. -भूमिः a person with a firm concentration of his mind in yogic studies; स तु दीर्घकालनैरन्तर्यसत्कारसेवितो दृढमतिः Yogadarśana. -भेदिन् A good archer; भ्राम्यञ्जले घटो वेध्यश्चक्रे मृत्पिण्डकं तथा । भ्रमन्तं वेधयेद्यो हि दृढभेदी स उच्यते ॥ Dhanur.15. -मति a. resolute, strong-willed, firm. -मन्यु a. having intense anger or grief; भार्गवाय दृढमन्यवे पुनः क्षत्रमुद्यतमिव न्यवेदयत् R.11.46. -मुष्टि a. close-fisted, miserly, niggardly.

(ष्टिः) a sword.

strong fist; Ks.19.148. -मूलः, -वृक्षः the cocoa-nut tree. -रङ्गा alum. -लोमन् m. a wild hog. -वैरिन् m. a relentless foe; an inveterate enemy.-व्रत a.

firm in religious austerity. एवं दृढव्रतो नित्यं ब्रह्मचारी समाहितः Ms.11.81.

firm, faithful.

persevering, persistent. -संधि a.

firmly united, closely joined.

close, compact.

thick-set. -सौहृद a. firm in friendship.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृढ or mfn. ( दृ।अ)fixed , firm , hard , strong , solid , massive RV. AV. S3Br. MBh. etc.

दृढ mfn. firmly fastened , shut fast , tight , close( e.g. ship , 52 , 5 ; bonds , fetters , chains Hit. i , 67/68 Mr2icch. vii , 6/7 ; fist MBh. iv , 1976 )

दृढ mfn. whole , complete ( opp. to भिन्न) MBh. xiii , 7453

दृढ mfn. difficult to be bent (bow ChUp. i , 3 , 5 )

दृढ mfn. steady , resolute , persevering Hariv. Katha1s.

दृढ mfn. confirmed , established , certain , sure Mn. MBh. Ka1v. etc.

दृढ mfn. intense , violent , mighty MBh. Ka1v. etc.

दृढ mfn. (in mathem.) reduced to the last term or smallest number by a common divisor

दृढ m. (in music) a kind of रूपक

दृढ m. N. of a son of the 13th मनुHariv.

दृढ m. of a son of धृत-राष्ट्रMBh. vii

दृढ n. anything fixed or firm or solid

दृढ n. stronghold , fortress RV. etc.

दृढ n. iron L.

दृढ ( अम्) ind. firmly , fast AV. MBh. R. etc. ( comp. -तरम्Prab. iv , 11 )

दृढ ind. steadily , perseveringly , thoroughly , much , very well MBh. Ka1v. BhP. etc.

दृढ See. under दृंह्etc.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DṚḌHA I : (DṚḌHAVARMAN). One of the hundred sons of Dhṛtarāṣṭra. Bhīmasena killed him in the great war. (Droṇa Parva, Chapter 137).


_______________________________
*1st word in right half of page 247 (+offset) in original book.

DṚḌHA II : (DṚḌHAKṢATRA). One of the hundred sons of Dhṛtarāṣṭra. Bhīmasena killed him. (Droṇa Parva, Chapter 157).


_______________________________
*2nd word in right half of page 247 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=दृढ&oldid=500323" इत्यस्माद् प्रतिप्राप्तम्