स्थानीय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थानीयम्, क्ली, (स्थानाय हितमिति । स्थान + छः) नगरम् । इत्यमरः । २ । २ । १ ॥ स्थानसम्ब- न्धिनि, त्रि ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थानीय नपुं।

नगरम्

समानार्थक:पुर्,पुरी,नगरी,पत्तन,पुटभेदन,स्थानीय,निगम,भोगवती,पुर,मन्दिर

2।2।1।2।1

पूः स्त्री पुरीनगर्यौ वा पत्तनं पुटभेदनम्. स्थानीयं निगमोऽन्यत्तु यन्मूलनगरात्पुरम्.।

अवयव : मूलनगरादन्यनगरम्,नगरद्वारम्

 : कुबेरपुरी, मूलनगरादन्यनगरम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थानीय¦ न॰ स्थीयतेऽस्मिन् स्था--आधारे अनीयर्।

१ नगरेअमरः। स्थानं सादृश्यं वासं वाऽर्हति स्थानस्येदम् वाछ।

२ वासयोग्ये देशे

३ सदृशे

४ स्थानसम्बन्धिनि च त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थानीय¦ mfn. (-यः-या-यं) Relating or suitable to any place, fit for or belonging to it, &c. n. (-यं) A city, a town. E. स्थान place. छ aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थानीय [sthānīya], a.

Belonging to a place, local.

Suitable to a place.

यम् A town, city.

Capital; Kau. A.2.2.

A kind of fortress to defend 8 villages; अष्टशतग्राम्या मध्ये स्थानीयम् Kau. A.2.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थानीय mfn. having its place in , being in( comp. ; कण्ठ-स्थ्, " having its place in the throat ") Veda7ntas.

स्थानीय mfn. belonging to or prevailing in any place , local W.

स्थानीय mfn. occupying the place of , representing( comp. ) A1past.

स्थानीय n. a town or a large village L.

"https://sa.wiktionary.org/w/index.php?title=स्थानीय&oldid=253979" इत्यस्माद् प्रतिप्राप्तम्