पूत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूतम्, क्ली, (पूयते स्मेति । पू + कर्म्मणि क्तः ।) अपनीतवुषधान्यम् । वओलान धान इति भाषा ॥ तत्पर्य्यायः । बहुलीकृतम् २ । इत्यमरः । २ । ९ । २३ ॥

पूतः, त्रि, (पू ञ शोधे + क्तः ।) व्रतादिना शुद्धः । तत्पर्य्यायः । पवित्रः २ प्रयतः ३ । इत्यमरः । २ । ७ । ४५ ॥ शुद्धः । यथा, -- “दधिगोमयादि सामान्यं पवित्रं स्वभावपवित्रं वा ।” इति भरतः ॥ तत्पर्य्यायः । पवित्रम् २ । मेध्यम् ३ । इत्यमरः । ३ । १ । ५५ ॥ यथा, -- “चक्षुःपूतं न्यसेत् पादं वस्त्रपूतं जलं पिबेत् । सत्यपूतं वदेद्वाक्यं बुद्धिपूतं विचिन्तयेत् ॥” इति मार्कण्डेयपुराणम् ॥ सत्यम् । इति जटाधरः ॥

पूतः, पुं, (पूयते स्म येनेति । पू + करणे क्तः । यद्वा, पवते स्मेति गत्यर्थेति कर्त्तरि क्तः ।) शङ्खः । श्वेतकुशः । विकङ्कतवृक्षः । इति राज- निर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूत पुं।

पवित्रः

समानार्थक:पवित्र,प्रयत,पूत,पूत,पवित्र,मेध्य,विविक्ति

2।7।45।1।3

पवित्रः प्रयतः पूतः पाषण्डाः सर्वलिङ्गिनः। पालाशो दण्ड आषाढो व्रते राम्भस्तु वैणवः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

पूत वि।

अपनीतबुसधान्यम्

समानार्थक:पूत,बहुलीकृत

2।9।23।2।3

शूकोऽस्त्री श्लक्ष्णतीक्ष्णाग्रे शमी शिम्बा त्रिषूत्तरे। ऋद्धमावसितं धान्यं पूतं तु बहुलीकृतम्.।

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

पूत वि।

पवित्रः

समानार्थक:पवित्र,प्रयत,पूत,पूत,पवित्र,मेध्य,विविक्ति

3।1।55।2।1

मलीमसं तु मलिनं कच्चरं मलदूषितम्. पूतं पवित्रं मेध्यं च वीध्रं तु विमलार्थकम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूत¦ न॰ पू--क्त। अपनीतबुषे (आगडारहित)

१ वहुलीकृते[Page4395-a+ 38] घान्ये अमरः।

२ व्रतादिना शुद्धे त्रि॰ जटाध॰।

३ सत्ये।

४ शङ्खे

५ श्वेतकुशे

६ विकङ्कतवृक्षे च पु॰।

७ दूर्वायां स्त्रीटाप् राजनि॰

८ पवित्रे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूत¦ mfn. (-तः-ता-तं)
1. Pure, purified.
2. Threshed, winnowed.
3. Cleaned, cleansed.
4. Speaking the truth, sincere, honest.
5. Foul-smelling, stinking, putrid.
6. Guarded, defended.
7. contrived, composed. n. (-तं) Truth, speaking truth. m. (-तः)
1. A conch-shell.
2. White Kusa grass. m. du. (-तौ) The buttocks. E. पू to purify, aff. क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूत [pūta], p. p. [पू-क्त]

Purified, cleansed, washed (fig. also); दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं जलं पिबेत् । सत्यपूतां वदेद् वाचं मनःपूतं समाचरेत् ॥ Ms.6.46; त्रैविद्या मां सोमपाः पूतपापा यज्ञै- रिष्ट्वा स्वर्गतिं प्रार्थयन्ते Bg.9.2.

Threshed, winnowed.

Expiated.

Contrived, invented.

Stinking, putrid, fetid, foul-smelling.

तः A conch-shell.

White Kuśa grass. -तम् Truth. -ता An epithet of Durgā. -Comp. -आत्मन् a. pureminded. (-m.)

an epithet of Viṣṇu.

a purified man, saint, sage.-क्रतायी Śachī the wife of Indra; पूतक्रतायीमभ्येति सत्रपः किं न गोत्रभित् Bk.5.28. -क्रतुः N. of Indra; घोषस्यान्ववदिष्टेव लङ्का पूतक्रतोः पुरः Bk.8.29. -तृणम् white Kuśa grass. -द्रुः the tree called पलाश. -धान्यम् sesamum. -पत्री holy basil (तुलसी). -पाप, -पाप्मन् a. freed from sin. -फलः the bread fruit tree (पनस).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूत mfn. (for 2. See. पूय्, p.641) cleaned , purified , pure , clear , bright RV. etc.

पूत m. ( L. )a conch-shell

पूत m. white कुशgrass

पूत m. Flacourtia Sapida

पूत m. du. the buttocks(See. पुत)

पूत mfn. (for 1. See. पू, p.640) putrid , foul-smelling , stinking L.

"https://sa.wiktionary.org/w/index.php?title=पूत&oldid=315263" इत्यस्माद् प्रतिप्राप्तम्