कुञ्चिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुञ्चिका, स्त्री, (कुन्च + ण्वुल् + टाप् इत्वंञ्च ।) गुञ्जा । कु~च् इति भाषा । वंशशाखा । कञ्चि इति भाषा । इति शब्दचन्द्रिका ॥ कृष्णजीरकः । इति जटाधरः ॥ (अस्या व्यवहारो यथा मरिचाद्यचूर्णे । “मरिचः कुञ्चिकाम्बष्ठा वृक्षाम्लाः कुडवाः पृथक्” ॥ इत्यादिषु द्रष्टव्यम् । इति चरके चिकित्सास्थाने । १९ अः ॥) कूर्च्चिका । कु~जि चावि इति च भाषा । इति हेमचन्द्रः ॥ मेथिका । इति राजनिर्घण्टः ॥ मत्स्यभेदः । कु~चे इति भाषा । यथा । “कुञ्चिकयैनं विस्माययति भाययति” । इति मुग्धबोधम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुञ्चिका¦ स्त्री॰ कुन्च ण्वुल्--टाप्।

१ गुञ्जायाम्(कुं च)शब्दर॰(कन्ची)

२ वंशशाखायाम् जटा॰

३ कूर्चिकायां(चाविकाटि)हेमच॰।
“उद्घाटिनी कुञ्चिका” प्रसन्नरा॰

४ महीलतायाम्(कें चो)
“कुञ्चिकयैनं भाययति विस्माययति वा” मुग्ध॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुञ्चिका¦ f. (-का)
1. A plant bearing a red and black seed, used as a weight, (Abrus prectorious:) see गुञ्जा
2. The branch or shoot of a bamboo.
3. A plant bearing a pungent seed, (Nigella Indica:) see कृष्णजीरक।
4. A fish, commonly Cunchiya, in shape like an eel and eaten as one, (Unibranchapertura cunchiya.)
5. A key. E. कुञ्च् to go crookedly, &c. क्वुन् affix, with the fem. termination.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुञ्चिका f. a key Bhartr2. Prasannar.

कुञ्चिका f. N. of a fish(= कुचिकSee. ) L.

कुञ्चिका f. a plant bearing a red and black seed used as a weight (Abrus precatorius) L.

कुञ्चिका f. fennel-flower seed (Nigella indica) Car.

कुञ्चिका f. a reed (Trigonella foenum graecum) L. the branch or shoot of a bamboo L.

कुञ्चिका f. a bawd Gal.

कुञ्चिका f. " key " , N. of a commentary on the मञ्जूषा(See. केलि-क्.)

"https://sa.wiktionary.org/w/index.php?title=कुञ्चिका&oldid=496415" इत्यस्माद् प्रतिप्राप्तम्