नल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नल, ज बन्धे । इति नलशब्दस्य व्युत्पत्तौ भरतः ॥ (भ्वां-परं-सकं-सेट् ॥)

नलम्, क्ली, (नलतीति । नल + अच् ।) पद्मम् । इति राजनिर्घण्टः ॥

नलः, पुं, (नल बन्धे + पचाद्यच् ।) तृणविशेषः । तत्पर्य्यायः । धमनः २ पोटगलः ३ । इत्यमरः । २ । ४ । १६२ ॥ नालः ४ नडः ५ कुक्षिरन्ध्रः ६ कीचकः ७ दीर्घवंशः ८ शून्यमध्यः ९ विभीषणः १० छिद्रान्तः ११ मृदुपत्रः १२ वंशपत्रः १३ मृदुच्छदः १४ नालवंशः १५ । अस्य गुणाः । शीतत्वम् । कषायत्वम् । मधुरत्वम् । रुचिकारि- त्वम् । रक्तपित्तप्रशमनत्वम् । दीपनत्वम् । वीर्य्य- वृद्धिदत्वञ्च । इति राजनिर्घण्टः ॥ तन्नामगुणाः । “नलः पोटगलः शून्यमध्यश्च धमनस्तथा । नलस्तु मधुरस्तिक्तः कषायः कफरक्तजित् ॥ उष्णो हृद्बस्तियोन्यर्त्तिदाहपित्तविसर्पहृत् ॥” इति भावप्रकाशः ॥ सूर्य्यवंशीयनिषधराजपुत्त्रः । यथा, -- “अतिथिस्तु कुशाज्जज्ञे निषधस्तस्य चात्मजः । नलस्तु नैषधस्तस्मान्नभस्तस्मादजायत ॥” वीरसेनराजपुत्त्रः । यथा, मात्स्ये १२ अध्याये । “नलौ द्बावेव विख्यातौ वंशे कश्यपसम्भवे । वीरसेनसुतस्तद्वन्नैषधश्च नराधिपः ॥” (तथा, हरिवंशे । १५ । ३४ । “नलौ द्ववेव विख्यातौ पुराणे भरतर्षभ ! । वीरसेनात्मजश्चैव यश्चैक्ष्वाकुकुलोद्बहः ॥” एतौ द्वावेव सूर्य्यवंशीयौ ॥) चन्द्रवंशीयनिषध- राजपुत्त्रः । (अयन्तु दमयन्तीपतिः ।) यथा, दमयन्तीं प्रति नलवाक्यम् । “सुधांशुवंशस्य करीरमेव मां निशम्य किन्नासि फलेग्रहि ग्रहा ॥” इति नैषधः ॥ सेतुं बबन्ध । यथा, अध्यात्मरामायणे । ६ । ३ । ८४ -- ८६ । “ततोऽब्रवीत् रघुश्रेष्ठं सागरो विनयान्वितः । नलः सेतुं करोत्यस्मिन् जले मे विश्वकर्म्मणः ॥ सुतो धीमान् समर्थोऽस्मिन् कार्य्ये लब्धवरो हरिः । कीर्त्तिं जानन्तु ते लोकाः सर्व्वलोकमलापहाम् ॥ इत्युक्त्रा राघवं नत्वा ययौ सिन्धुरदृश्यताम् । ततो रामस्तु सुग्रीवलक्ष्मणाभ्यां समन्वितः । नलमाज्ञापयच्छीघ्रं वानरैः सेतुबन्धने ॥”) पितृदेवः । इति मेदिनी । ले, २७ ॥ दैत्य- विशेषः । यथा, -- “दैत्यदानवसंयोगाज्जातास्तीव्रपराक्रमाः । सैंहिकाया इति ख्यातास्त्रयोदश महाबलाः ॥ वंश्यः शल्यश्च बलवान् नलश्चैव तथा बलः । वातापिर्न्नमुचिश्चैव इल्वलः स्वसृमस्तथा ॥ अञ्जको नरकश्चैव कालनाभस्तथैव च । सवमानस्तथा चैव सुरकल्पश्च वीर्य्यवान् ॥” इति ब्रह्मपुराणे २ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नल¦ पु॰ नल--बन्धे अच्।

१ तृणभेदे पोटगले अमरः।
“नलस्तु मधुरस्तिक्तः कषायः कफरक्तजित्। उष्णो[Page3983-a+ 38] हृद्वस्तियोन्यर्त्तिदाहपित्तविसर्पजित्” भावप्र॰ तद्गुणाः।
“जरठच्छेदा नलग्रन्थयः” सा॰ द॰।

२ सूर्यवंश्ये नृप-भेदे
“रामस्य तनयो जज्ञे कुश इत्यभिविश्रुतः” इत्युपक्रमे
“निषध्रस्य नलः पुत्रो नभः पुत्रो नलस्यतु” इति
“सुधन्वनः सुतश्चैव ततो जज्ञे नलोनृपः। उक्थो नाम स धर्मात्मा नलपुत्रो बभूवतु”।
“नलौ द्वावेव विख्यातौ पुराणे भरतर्षभ!। वीरसेनात्मजश्चैकः यश्चेक्ष्वाकुकुलोद्भवः” हरिवं॰

१५ अ॰
“नलौ द्वावेव विख्यातौ वंशे कश्यपसम्मवे। वीरसेनसुतस्तद्वन्नैषधश्च नराधिपः। एते वैवस्वते वंशे राजानीभूरिदक्षिणाः” मत्स्यपु॰

१२ अ॰। एवं वीरसेनस्य सूर्यवं-श्यत्वे स्थितेऽपि नैषधचरिते
“हिंमाशुवंशस्य करीर-मेव मामिति” उक्तेः चन्द्रवंश्यत्वम् तेन
“आसीद्राजानलोनाम वीरसेनसुतो नृप!” इति भा॰ व॰

५२ अ॰ उक्तोवीरसेनः सूर्यवंश्यात् भिन्नएव भा॰ व॰

६० अ॰ तत्पुत्रनलस्य इन्द्रसेनाख्य पुत्र इत्युक्तं सूर्यवंश्ययोर्नलयोस्तुपुत्रनामनी भिन्ने हरिवं॰

१५ अ॰ इति नास्य सूर्यवंश्यता( भा॰ व॰

५२ अध्यावधि

७९ अ॰ पर्यन्ते नलोपाख्यानंदृश्यम्। तत॰ संक्षिप्य दिङ्मात्रमत्र तच्चरितं प्रद-र्श्यते। पुरा किल वीरसेनसुतः निषधदेशाधिपो नल-नामा आसीत्। स च कुण्डिनेश्वरभीमनृपसुतां दम-यन्तीं स्वयंवरविधिना उब्धामुपयेमे तस्य इन्द्रसेनः पुत्रोबभूव। स च कलिप्रवेशात् पाशाक्षदुर्व्यसनितया पुष्क-रेण भ्रात्रा सह द्यूतदेवनात् सर्वस्वमहारयत्। अथस हृतराज्यो दमयन्त्या सह वनं जगाम। तत्र महाक-ष्टमनुभवन् दयमन्तीं व्यसनासहिष्णुं मन्यमानश्च रात्रौसुप्तां तां व्यरित्यज्य पलायाञ्चक्रे। दमयन्ती तु प्रबुध्यबहु विलप्य पथिकसार्थेन सह मातृस्वसृगृहं गताऽपिलुप्तचिह्नतया मातृस्वस्राऽप्रत्यभिज्ञातेव तत्सदनमुवास। अथ भीमादेशेन तदन्वेषणाय प्रेरिता द्वताश्चिह्नभेदेन तांदमयन्तीं ज्ञात्वा भीमाय{??}वेदयन्। ततस्तां ततःस्वगृहमानाथ्य भीमो नलान्वेषणाय द्वतान् प्रजिघाय। नलोऽपि तत्समये अरण्ये सङ्कटापन्नं कर्कोटनागंसङ्कटादुज्जहार। अथ प्रत्युपकाराशया नागस्तद्देहस्थंकलिं तापयितुं तस्य पदे ददंश तेन तस्य विषज्वालयातद्देहस्थः क{??}रेव नितान्तमुत्तापितः। नलस्तुं तेन रू-पान्तरमात्रमाप। स्वेच्छया पुनः स्वदेहप्राप्तिर्भविष्यतीतिनागेन तस्यै वरे दत्ते तदुपदेशेन ऋतुपर्णस्य नृपस्य[Page3983-b+ 38] बाहुकतया प्रसिद्ध आश्वसारथ्यं चकार। अथ भैमीद्वतेनतस्य वचनविशेषेण नलत्वं सम्भाष्य दमयन्तीं प्रतिनिवेदिते सा तेन स्वस्य पुनः स्वयंवरमिषेण दूतेन ऋतु-पर्णमाजुवाव। तस्याश्वचालननैपुण्यं पथि दृष्ट्वा तन्नैपुण्यंशिक्षितुमिच्छुः तस्मै स्वकीयाक्षहृदयज्ञानदानविनिमयंचक्रे। अथ नमस्य तस्मादक्षज्ञानमात्रादेव देहात्कर्कोटकविषदग्धः कलिनिर्जगाम। अथ कुण्डिनपुरेआगते दमयन्ती परिवर्त्तितरूपमपि नलं पाकादिकौ-शलेन तं नलं निश्चिकाय। अथ तेन रूपान्तरपरिव-र्त्तनेन स्वरूपे गृहीते भैम्याः सह मेलने जाते नितान्तंभीमस्तुतोष नलं च प्रेषयामास निषधदेशम्। स चस्वदेशमागत्य स्वभ्रातारं पुष्करं देवनायाजुहाव। विदिताक्षज्ञानतया तं जिगाय च। इत्थं द्यूतहारि-तराज्योऽपि पुनर्लब्धराज्योऽभूदिति।
“नलः सितच्छ-त्त्रितकीर्त्तिमण्डलः”
“तृणेऽपि तन्व्या नलनामनि श्रुते” नैष॰
“कर्कोटस्य नागस्य दमयन्त्या नलस्य च। ऋतुपर्णस्यराज्ञश्च कीर्त्तनं कलिनाशनम्” भा॰ व॰ नलोपाख्याने।
“पुण्यश्लोको नलोराजा पुण्यश्लोको युधिष्ठिरः” प्रातः-स्परणीयकीर्त्तने।

३ पितृदेवभेदे कव्यवालशब्दे

१८

३४ पृ॰दृश्यम्। विश्वकर्मणः पुत्रे रामायणप्रसिद्धे

४ वानरभेदे(
“रामस्य वरदानाच्च शिवः पन्था बभूव ह। तस्मिन्दत्ते तदा कुक्षौ समुद्रः सरितां पतिः। राथवं सर्वशास्त्र-ज्ञमिदं वचनमब्रवीत्। अयं सोम्य! नलोनाम तनयोविश्वकर्मणः। पित्रा दत्तवरः श्रीमान् प्रीतिमान् विश्व-कर्मणः। एष सेतुं महोत्साही करोतु मयि वानरः। तमहं धारयिष्यामि यथा ह्येष पिता तथा। एवमुक्त्वोदधिर्नष्टः समुत्थाय नलस्ततः। अब्रवीद्वानरश्रेष्ठो वाक्यंरामो महाबलम्। अहं सेतुं करिष्यामि विस्तीर्णंमकरालये। पितुः सामर्थ्यमासाद्य तत्त्वमाह महो-दधिः”।
“मम मातुर्वरो दत्तो मन्दरे विश्वकर्मणा। मया तु सदृशः पुत्रस्तव देवि! भविष्यति। औरस-स्तस्य पुत्रोऽहं सदृशो विश्वकर्मणा। न चाप्यहमनु-क्तोवः प्रव्रूयामात्मनो गुणान्। समर्थश्चाप्यहं सेतुंकर्त्तुं वै बरुणालये। तस्मादद्यैव बध्नन्तु सेतुं वानरपु-ङ्गवाः” रामा॰ लङ्का॰

२२ अ॰। नलसेतुशब्देऽधिकं दृश्यम्।

५ पद्मे न॰ राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नल¦ r. 10th cl. (नालयति)
1. To shine.
2. To bind or confine.

नल¦ r. 10th cl. (-लः)
1. A reed, (Arundo karka, Rox.)
2. The name of a king, son of NISHADHA, and hero of several poetical works famous amongst the Hindus, especially the poem called Naishad'ha.
3. Another prince, the son of VI4RASENA.
4. A deified progenitor or Pitride4va.
5. The name of a monkey chief.
6. A demon. f. (-ली) Red arsenic.
2. A perfume, commonly called by the same name of Nali. n. (-लं)
1. The water lily, (Nelumbium speciosum.)
2. Smell, odour. E. नल् to shine, affix अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नलः [nalḥ], 1 A kind of reed; Bhāg.1.6.13; एरण़्डभिण्डार्कनलैः प्रभूतैरपि संचितैः । दारुकृत्यं यथा नास्ति तथैवाज्ञैः प्रयोजनम् ॥ Pt.1.96.

N. of a celebrated king of the Niṣadhas and hero of the poem called 'Naiṣadhacharita'. [Nala was a very noble-minded and virtuous king. He was chosen by Damayantī in spite of the opposition of gods, and they lived happily for some years. But Kaliwho was disappointed in securing her hand resolved to persecute Nala, and entered into his person. Thus affected he played at dice with his brother, and having lost everything, he, with his wife, was banished from the kingdom. One day, while wandering through the wilderness, he abandoned his wife, almost naked, and went away. Subsequently he was deformed by the serpent Karkoṭaka, and so deformed he entered the service of king Ṛituparṇa of Ayodhyā as a horse-groom under the name of Bāhuka. Subsequently with the assistance of the king he regained his beloved and they led a happy life; see ऋतुपर्ण and दमयन्ती also.]

N. of a monkey-chief, son of Viśvakarman, who, it is said, built the bridge of stones called Nalasetu or 'Adam's bridge' over which Rāma passed to Laṅkā with his army.

N. of a year (Nm.)

A measure of length (equal to 4 हस्तs); वेदीमष्टनलोत्सेधाम् Mb.7.7.16.

N. of divine being (पितृदेव).

लम् A blue lotus; नलनीलमूर्तेः Śrīkanthacharita 1.33.

Smell, odour. -Comp. -कीलः the knee. -कूब (व) रः N. of a son of Kubera. -तूला a variety of the hides of aquatic animals; Kau. A.2.11.

दम् a fragrant root (उशीर); Ki.12.5; N.4.116. कतकं नक्रनखरं नलदं नागकेसरम् Śiva. B.3.14.

the honey of a flower.

the flower of Hibiscus Rosa Sinensis (Mar. जास्वंद).-पट्टिका a sort of mat made of reeds. -मीनः a shrimp or prawn; Rām.3.73.14.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नल m. (See. नड, नLअ)a species of reed , Amphidonax Karka (8-12 feet high) Gobh. MBh. etc.

नल m. a measure of length MBh. ( v.l. तल)

नल m. a partic. form of constellation in which all the planets or stars are grouped in double mansions Var.

नल m. the 50th year of the cycle of Jupiter which lasts 60 years Cat.

नल m. N. of a divine being mentioned with यमKarmapr. (= पितृ-देव, or -दैवL. ; a deified progenitor W. )

नल m. of a दैत्यBrahmaP.

नल m. of a king of the निषधs (son of वीर-सेनand husband of दमयन्ती) MBh. Pur.

नल m. of a son of निषधand father of नभor नभस्Hariv. Ragh. VP.

नल m. of a descendant of the latter नल(-sson of सु-धन्वन्and -ffather of उक्थ) Hariv. VP.

नल m. of a son of यदुPur.

नल m. of a monkey-chief (son of त्वष्टृor विश्व-कर्मन्; See. -सेतु) MBh. R.

नल m. of a medic. author Cat.

नल n. the blossom of Nelumbium Speciosum L. (See. नलिन, नी)

नल n. smell , odour L. (See. नल्).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Yadu. भा. IX. २३. २०; Vi. IV. ११. 5.
(II)--a Vanara son of Agni born by the wife of Kanakabindu. Br. III. 7. २२९.
(III)--a वानर chief. Br. III. 7. २३४.
(IV)--a nephew of हिरण्यकशिपु. M. 6. २६.
(V)--the son of निषध, hence नैषध; with the son of वीरसेन he made the two Nalas in the कश्यप line; फलकम्:F1:  M. १२. ५२, ५६; वा. ८८. २०२.फलकम्:/F taught the game of dice to King ऋतुपर्ण. फलकम्:F2:  भा. IX. 9; १७; Br. III. ६३. १७३ and २०२, ७४. १९०; वा. ८८. १७४; Vi. IV. 4. ३७.फलकम्:/F Learned in अश्वविद्या. [page२-213+ २८]
(VI)--a son of वीरसेन. M. १२. ५६.
(VII)--also known as Nandanodaradundubhi, son of Taittiri, performed अश्वमेध, and in the middle of the अतिरात्र rite Punarvasu appeared and became his son. M. ४४. ६३-5.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nala : m.: A monkey-chief.


A. Birth: Son of God Tvaṣṭṛ, Viśvakarman 3 267. 41.


B. Skill: As an excellent builder, he was respected by the artisans (śilpisaṁmataḥ) 3. 267. 41; whatever wood, or straw, or stone he might throw in the ocean that would not sink; at the suggestion of the ocean, who appeared before Rāma, he was asked to build a bridge across the ocean; this bridge is even now known as Nalasetu which in appearance is like a mountain (girisaṁnibhaḥ) 3. 267. 43-45.


C. Part in the war: He was one of the monkey-chiefs who protected Rāma's army of monkeys on its way to the southern ocean 3. 267. 19; he fought a duel with the demon Tuṇḍa 3. 269. 8; he, with other monkey-chiefs, watched over the bodies of Rāma and Lakṣmaṇa lying on the ground tied by the arrows of Indrajit 3. 273. 4; Nala and other monkey-chiefs together with their armies surrounded Rāvaṇa as he was rushing against Rāma and destroyed Rāvaṇa's army with trees 3. 274. 3-4.


_______________________________
*1st word in right half of page p33_mci (+offset) in original book.

previous page p32_mci .......... next page p34_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nala : m.: A monkey-chief.


A. Birth: Son of God Tvaṣṭṛ, Viśvakarman 3 267. 41.


B. Skill: As an excellent builder, he was respected by the artisans (śilpisaṁmataḥ) 3. 267. 41; whatever wood, or straw, or stone he might throw in the ocean that would not sink; at the suggestion of the ocean, who appeared before Rāma, he was asked to build a bridge across the ocean; this bridge is even now known as Nalasetu which in appearance is like a mountain (girisaṁnibhaḥ) 3. 267. 43-45.


C. Part in the war: He was one of the monkey-chiefs who protected Rāma's army of monkeys on its way to the southern ocean 3. 267. 19; he fought a duel with the demon Tuṇḍa 3. 269. 8; he, with other monkey-chiefs, watched over the bodies of Rāma and Lakṣmaṇa lying on the ground tied by the arrows of Indrajit 3. 273. 4; Nala and other monkey-chiefs together with their armies surrounded Rāvaṇa as he was rushing against Rāma and destroyed Rāvaṇa's army with trees 3. 274. 3-4.


_______________________________
*1st word in right half of page p33_mci (+offset) in original book.

previous page p32_mci .......... next page p34_mci

"https://sa.wiktionary.org/w/index.php?title=नल&oldid=500565" इत्यस्माद् प्रतिप्राप्तम्