उल्लेख

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्लेखः, पुं, (उत् + लिख् + घञ् ।) उच्चारणम् । कथ- नम् । इति स्मार्त्ताः ॥ (अलङ्कारभेदः ॥ तल्लक्षणं यथा, साहित्यदर्पणे १० परिच्छेदे । “क्वचिद्भेदाद्गृहीतॄणां विषयाणां तथा क्वचित् । एकस्यानेकधोल्लेखो यः स उल्लेख उच्यते” ॥ उदाहरणम् । “प्रियैति गोपबधूभिः शिशुरिति वृद्धैरधीशैति देवैः । नारायणैति भक्तैर्ब्रह्मे- त्यग्राहि योगिभिर्देवः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्लेख¦ पु॰ उद् + लिख--घञ्। इदं कर्त्तव्यमित्यादिना संक-ल्पितार्थप्रतिपादकशब्दोच्चारणे
“संज्ञाशब्दस्येदमेव प्रयोज-नम् यत्तयोल्लेखः” ति॰ त॰। अलङ्कारभेदे पु॰ स च

३९

८ पृ॰ उक्तः।

२ घर्षणे च।
“असकृन्निशितशस्त्रोल्ले-खविषमितशिखरेण” काद॰।

३ उत्कीर्त्तने च

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्लेख¦ m. (-खः)
1. Utterance, pronunciation.
2. Speaking. E. उद् before लिख् to write, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्लेखः [ullēkhḥ], 1 Allusion, mention.

Description, utterance, pronunciation.

Boring or digging out.

(In Rhetoric) A figure of speech in which an object is described according to the different impressions caused by its appearance; बहुभिर्बहुधोल्लेखादेकस्योल्लेख इष्यते । स्त्रीभिः कामो$र्थिभिः स्वर्द्रुः कालः शत्रुभिरैक्षि सः Chandr. 5.19; cf. S. D.682.

Rubbing, scratching, tearing up; खुरमुखोल्लेख K.191; कुट्टिम˚ 232.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्लेख/ उल्-लेख m. causing to come forth or appear clearly Prasannar.

उल्लेख/ उल्-लेख m. bringing up , vomiting Car.

उल्लेख/ उल्-लेख m. mentioning , speaking of , description , intuitive description Sa1h. 486 Katha1s. Ra1jat. etc.

उल्लेख/ उल्-लेख m. (in rhet. )description of an object according to the different impressions caused by its appearance Sa1h. Kuval.

उल्लेख/ उल्-लेख n. ( scil. युद्ध)(in astron. ) a conjunction of stars in which a contact takes place Su1ryas. vii , 18 VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=उल्लेख&oldid=493565" इत्यस्माद् प्रतिप्राप्तम्