हर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरः, पुं, (हरति पापानीति । हृ + अच् ।) शिवः । इत्यमरः । १ । १ । ३१ ॥ (यथा, रघुः । ४ । ३२ । “स सेनां महतीं कर्षन् पूर्ब्बसागरगामिनीम् । बभौ हरजटाभ्रष्टां गङ्गामिव भगीरथः ॥”) अग्निः । गर्द्दभः । इति केचित् ॥ हरणम् । इत्यङ्कणास्त्रम् ॥ त्रि, हरणकर्त्ता । (यथा, भागवते । ३ । १८ । ११ । “एते वयं न्यासहरा रसौकसां गतह्नियो गदया द्रावितास्ते ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हर पुं।

शिवः

समानार्थक:शम्भु,ईश,पशुपति,शिव,शूलिन्,महेश्वर,ईश्वर,शर्व,ईशान,शङ्कर,चन्द्रशेखर,भूतेश,खण्डपरशु,गिरीश,गिरिश,मृड,मृत्युञ्जय,कृत्तिवासस्,पिनाकिन्,प्रमथाधिप,उग्र,कपर्दिन्,श्रीकण्ठ,शितिकण्ठ,कपालभृत्,वामदेव,महादेव,विरूपाक्ष,त्रिलोचन,कृशानुरेतस्,सर्वज्ञ,धूर्जटि,नीललोहित,हर,स्मरहर,भर्ग,त्र्यम्बक,त्रिपुरान्तक,गङ्गाधर,अन्धकरिपु,क्रतुध्वंसिन्,वृषध्वज,व्योमकेश,भव,भीम,स्थाणु,रुद्र,उमापति,अहिर्बुध्न्य,अष्टमूर्ति,गजारि,महानट,अज,शिपिविष्ट,नीलकण्ठ,वृषाकपि

1।1।33।2।1

कृशानुरेताः सर्वज्ञो धूर्जटिर्नीललोहितः। हरः स्मरहरो भर्गस्त्र्यम्बकस्त्रिपुरान्तकः॥

अवयव : शिवस्य_जटाबन्धः

पत्नी : पार्वती

जनक : शक्तिदेवता

सम्बन्धि2 : शिवस्य_जटाबन्धः,शिवधनुः,शिवानुचरः,शक्तिदेवता,अणुताद्यष्टविधप्रभावः,सिद्धिः,नन्दिः,चर्ममुण्डा

वैशिष्ट्यवत् : शिवस्य_जटाबन्धः,सिद्धिः

जन्य : गणेशः,कार्तिकेयः

सेवक : शिवधनुः,शिवानुचरः,नन्दिः,चर्ममुण्डा

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हर¦ पु॰ हृ--अच्।

१ रुद्रे अमरः

२ अग्नौ

३ गर्द्धभे

४ विभाजकेच
“अनोन्यहाराभिहतौ हरांशाविति” लीला॰। हृ--भावे अप्।

५ हरणे

६ विभाजने च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हर¦ mfn. (रः-रा or -री-रं) Who or what takes or seizes, carries or conveys, divides, removes, &c. m. (-रः)
1. S4IVA.
2. AGNI.
3. An ass.
4. (In Arithmetic,) A divisor; also the denominator of a fraction. E. हृ to take, aff. अप्, अच् or टच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हर [hara], a. (-रा, -री f.) [हृ-अच्]

Taking away, removing, depriving one of; as in खेदहर, शोकहर.

Bringing, conveying, carrying, taking; अपथहराः Ki.5.5; R.12.51.

Seizing, grasping.

Attracting, captivating.

Claiming, entitled to; as in रिक्थहर &c.; परिहृतमयशः पातितमस्मासु च घातितो$र्धराज्यहरः Mu.2.19.

Occupying; समादिदेशैकवधूं भवित्रीं प्रेम्णा शरीरार्धहरां हरस्य Ku.1.5.

Dividing.

रः Śiva; श्रुताप्सरोगीतिरपि क्षणे$स्मिन् हरः प्रसं- ख्यानपरो बभूव Ku.3.4,67;1.5; Me.7.

N. of Agni or fire.

An ass.

A divisor.

The denominator of a fraction.

The act of seizing, taking.

A seizer, ravisher. -Comp. -अद्रिः the Kailāsa mountain. -ईश्वरः Śiva and Viṣṇu forming one person.-गौरी one of the forms of Śiva and Pārvatī conjoined (अर्धनारीनटेश्वर). -चूडामणिः 'Śiva's crest-gem', the moon.-तेजस् n. quick-silver.

नेत्रम् Śiva's eye.

the number 'three'. -प्रियः Nerium Odorum (करवीर). -बीजम् Śiva's seed', quick-silver. -वल्लभः the white thorn-apple (धत्तूर). -वाहनः a bull. -शेखरा 'Śiva's crest', the Ganges. -सखः N. of Kubera; -सूनुः Skanda; व्याजहार हरसूनुसंनिभः R.11.83.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हर mf( आ, rarely ई)n. (only ifc. ; fr. 1. हृ)bearing , wearing , taking , conveying , bringing(See. कवच-, वार्त्ता-ह्) , taking away , carrying off , removing , destroying(See. बल-, शक्ति-ह्)

हर mf( आ, rarely ई)n. receiving , obtaining(See. अंश-ह्)

हर mf( आ, rarely ई)n. ravishing , captivating(See. मनो-ह्)

हर m. " Seizer " , " Destroyer " , N. of शिवA1s3vGr2. Mn. MBh. etc.

हर m. of a दानवMBh. Hariv.

हर m. of a monkey R.

हर m. of various authors etc. Cat.

हर m. (in arithm. ) a divisor Col.

हर m. the denominator of a fraction , division ib.

हर m. a stallion (?) L.

हर m. an ass L.

हर m. fire L.

हर etc. See. p.1289.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--also कालरूप. Br. III. 7. २६; २३. ३३; २४. १०; २५. ४५; २६. 3; ३२. ३०; ३८. 4; ७३. 2.
(II)--one of the eleven Rudras. M. 5. २९; Vi. I. १५. १२२.
(III)--शिव; फलकम्:F1:  Vi. I. 8. १४.फलकम्:/F with १८ hands; फलकम्:F2:  M. २२. १४.फलकम्:/F an ascetic according to Kamsa. फलकम्:F3:  Vi. V. 4. 4; २३. 3; ३३. २५.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


HARA I : A famous Dānava, born to Kaśyapa of his wife Danū. He was reborn as King Subāhu. (Ādi Parva, Chapter 67, Verse 23).


_______________________________
*2nd word in right half of page 308 (+offset) in original book.

HARA II : One of the eleven Rudras. (Śānti Parva, Chapter 208, Verse 19).


_______________________________
*3rd word in right half of page 308 (+offset) in original book.

HARA III : A synonym of Śiva.


_______________________________
*4th word in right half of page 308 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=हर&oldid=506214" इत्यस्माद् प्रतिप्राप्तम्