निर्दय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्दय¦ mfn. (-यः-या-यं) Unkind, unmerciful, cruel, hard-hearted. E. निर् before, दया compassion, charity.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्दय/ निर्--दय mf( आ)n. pitiless , unkind , cruel , hard , violent , excessive MBh. Ka1v. etc.

निर्दय/ निर्--दय mf( आ)n. unpitied by any Mn. ix , 239

"https://sa.wiktionary.org/w/index.php?title=निर्दय&oldid=366129" इत्यस्माद् प्रतिप्राप्तम्